विश्वचषकस्य 2025 इत्यस्य पदकं जेतुम् उपराज्यपालो भारतीय महिलादलायाऽददाद्वर्धापनानि, उपलब्धयेऽस्मै पूर्णाय देशायाऽत्यन्तं गर्वास्पदं क्षणम्
जम्मूः, 3 नवंबरमासः (हि.स.)।उपराज्यपालः मनोजः सिन्हा इत्याख्यः सोमवारे भारतीयस्त्रीक्रिकेटदलेन 2025 तमस्य आईसीसी स्त्रीविश्वकपप्रतियोगायाः विजयं प्राप्तं प्रति अभिनन्दनं दत्तवन्तः। अस्याः सिद्धेः देशस्य सर्वस्य परमगौरवस्य क्षणमिति ते अवदन्। एकस्मि
उपराज्यपाल ने श्रीनगर में “आत्मनिर्भर भारत निधि आउटरीच” कार्यक्रम को किया संबोधित


जम्मूः, 3 नवंबरमासः (हि.स.)।उपराज्यपालः मनोजः सिन्हा इत्याख्यः सोमवारे भारतीयस्त्रीक्रिकेटदलेन 2025 तमस्य आईसीसी स्त्रीविश्वकपप्रतियोगायाः विजयं प्राप्तं प्रति अभिनन्दनं दत्तवन्तः। अस्याः सिद्धेः देशस्य सर्वस्य परमगौरवस्य क्षणमिति ते अवदन्।

एकस्मिन् एक्स इत्याख्ये माध्यमे तेन उक्तम् — “विश्वचैम्पियन टीम इंडिया! आईसीसी स्त्रीविश्वकपं 2025 विजित्य भारतीयस्त्रीक्रिकेटदले अभिनन्दनम्। एषा अद्भुता जयः सर्वस्य राष्ट्रस्य परमगौरवस्य क्षणम् अस्ति। दलस्य दृढनिश्चयः कौशलं च जिजीविषा च देशव्यापिनः लक्षलक्षजनान् प्रेरितवन्ति।”

उपराज्यपालः तस्याः ऐतिहासिकविजयायाः प्रशंसा कृत्वा अवदत् यत् एषा सिद्धिः सर्वभारते महत्त्वाकांक्षीखेलकेभ्यः विशेषतः युवतीभ्यः प्रेरणास्रोतं भविष्यति।

हिन्दुस्थान समाचार