नूतनतिथ्या सह पुनरागतं चलचित्रम् 'तू मेरी मैं तेरा मैं तेरा तू मेरी'
बॉलीवूड्-अभिनेता कार्तिक आर्यन् तथा अनन्या पाण्डे इत्येतयोः आगामि-प्रेमनाट्य-चित्रं विषये दर्शकानां उत्साहः निरन्तरं वर्धते स्म। चलचित्रस्य घोषणातः परं पुनः एषा युग्मदर्शनस्य कृते जनाः अत्यन्तं उत्सुकाः सन्ति। अधुना तस्य चलचित्रस्य विषये नूतनः समाच
कार्तिक आर्यन, अनन्या पांडे - फोटो सोर्स एक्स


बॉलीवूड्-अभिनेता कार्तिक आर्यन् तथा अनन्या पाण्डे इत्येतयोः आगामि-प्रेमनाट्य-चित्रं विषये दर्शकानां उत्साहः निरन्तरं वर्धते स्म। चलचित्रस्य घोषणातः परं पुनः एषा युग्मदर्शनस्य कृते जनाः अत्यन्तं उत्सुकाः सन्ति। अधुना तस्य चलचित्रस्य विषये नूतनः समाचारः आगतः, येन जनानाम् उत्सुकता अधिका संवर्धिता।

चित्रस्य प्रदर्शनोत्सवदिनाङ्कः अग्रे नीतम् । पूर्वं एतत् चलचित्रं 31 दिसम्बर 2025 तिथौ प्रकाश्यमाना आसीत्, किन्तु अधुना सप्ताहात् पूर्वं, अर्थात् 25 दिसम्बर 2025 तिथौ एव, थिएटर्-मण्डलेषु प्रदर्शिता भविष्यति। स्वयमेव कार्तिकेन सामाजिक-माध्यमेन एषा सूचना प्रकटिता, सः च उक्तवान् यत् “क्रिस्मस्-उत्सवस्य अवसरस्य उपलक्ष्ये दर्शकाय विशेषं चलचित्र-उपहारं दास्यामि” इति। तस्य पोस्ट्-अनन्तरं व्यापार-विश्लेषकानां सिनेमागृहस्वामिनां च मध्ये अपि उत्साहः वर्धितः, यतः क्रिस्मस्-सप्ताहे चलचित्रं प्रदर्श्यमानं चेत् परिवारैः युवानां च विशालः समुदायः सिनेमागृहं प्रति आगमिष्यन्ति इति।

रोचकं तु यत्, अगस्त्य-नन्दस्य ‘इक्कीस्’ नामकं चलचित्रम् अपि तस्मिन् एव दिवसे, अर्थात् 25 दिसम्बर 2025 तिथौ एव प्रकाश्यते। अतः उभयोः चलचित्रयोः मध्ये प्रबलः बॉक्स्-ऑफिस्-संघर्षः दृश्यः भविष्यति।

‘त्वं मम अहं तव अहं तव त्वं मम’ इत्यस्य निर्देशनं समीर-विद्वांसः करोति, यः पूर्वं ‘सत्यप्रेमकथा’ इत्यस्य सफलं चलचित्रं कार्तिकेन सह निर्मितवान्। एष: युग्मः पुनः भावनायाः, प्रेमस्य, संगीतस्य च सुन्दरं संयोजनं प्रस्तोतुं सज्जः अस्ति। चलचित्रं करण-जौहर, अदार्-पूनावाल, अपूर्व-मेहता च उत्पादयन्ति। अतः तस्मिन् न केवलं तारकासंयोजनस्य कारणात्, अपि तु प्रसिद्ध-निर्देशक-प्रोडक्शन्-गृहस्य संयोजनात् च विशेषा चर्चा जाताऽस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani