उत्तराखंडस्य शौर्य परंपरा देशवासिभ्यो गर्वस्य वार्ता - राष्ट्रपतिः
राज्य स्थापनायाः रजत जयंत्यां विधानसभायाः विशेष सत्रं राष्ट्रपतिः संबाेधितवान् देहरादूनम्, 3 नवंबरमासः (हि.स.)।राष्ट्रपतिना द्रौपदीमुर्मुणा उक्तं यत् उत्तराखण्डराज्यस्य युवकेषु मातृभूमेः संरक्षणार्थं भारतीयसेनायां सेवां कर्तुम् अत्यन्तः उत्साहः दृ
राज्य की स्थापना की रजत जयंती के विशेष सत्र को संबोधित करती राष्ट्रपति द्रोपदी मुर्मू


राज्य स्थापनायाः रजत जयंत्यां विधानसभायाः विशेष सत्रं राष्ट्रपतिः संबाेधितवान्

देहरादूनम्, 3 नवंबरमासः (हि.स.)।राष्ट्रपतिना द्रौपदीमुर्मुणा उक्तं यत् उत्तराखण्डराज्यस्य युवकेषु मातृभूमेः संरक्षणार्थं भारतीयसेनायां सेवां कर्तुम् अत्यन्तः उत्साहः दृश्यते। उत्तराखण्डस्य एषा शौर्यपरम्परा सर्वेषां देशवासिनां गर्वविषयः अस्ति। भारतस्य एषः पुण्यभूभागः अनेकेषाम् ऋषिमुनिनां तपोभूमिः आसीत्। कुमाऊँगढ़वालरेजिमेण्टनामधेयेन एव अत्रस्थितस्य शौर्यपरम्परायाः गौरवं प्रकटते।

राष्ट्रपतिः द्रौपदीमुर्मुः उत्तराखण्डराज्यस्य स्थापना-रजतजयन्त्याः अवसरं प्रति आयोजितायां विशेषविधानसभासत्रे सभ्येभ्यः सम्बोधनं कृत्वा उक्तवती यत् उत्तराखण्डस्य देवभूमेः आध्यात्मिकशौर्यपरम्पराः निरन्तरं प्रवहन्ति। भारतस्य एषः पवित्रभूभागः ऋषिमुनितपोभूमिरूपेण ख्यातः। कुमाऊँगढ़वालरेजिमेण्टनामधेयेन अत्रस्थितस्य शौर्यपरम्परायाः साक्षात्कारः लभ्यते।

राष्ट्रपतिः उक्तवान् यत् उत्तराखण्डस्य युवकेषु मातृभूमेः रक्षणाय भारतीयसेनायां सेवां कर्तुम् उत्साहः दृष्टः। उत्तराखण्डस्य एषा शौर्यपरम्परा सर्वेषां देशवासिनां गौरवहेतुर्भवति। भारतस्य लोकतान्त्रिकपरम्परायाः सुदृढीकरणे उत्तराखण्डराज्यस्य अनेकजनसेवकानां महत्वपूर्णं योगदानम् अस्ति।

सा अवदत् यत् प्रधानमन्त्रिणः अटलबिहारीवाजपेयिनः कार्यकाले जनमानसस्य आकाङ्क्षानुसारं, उत्तमप्रशासनस्य समतोलविकासस्य च दृष्ट्या, एतद्राज्यस्य स्थापना कृता। एषा अतिशयप्रसन्नतायाः विषयः यत् विगतपञ्चविंशतिवर्षेषु उत्तराखण्डजनैः विकासलक्ष्याणां प्रभावशालिनी सिद्धिः प्राप्ता। पर्यावरणे, ऊर्जायाम्, पर्यटनक्षेत्रे, स्वास्थ्यसेवायाम्, शिक्षायां च राज्येन सराहनार्हा प्रगतिः कृता। साक्षरता वर्धिता, नारीशिक्षायां विस्तारः जातः, मातृशिशुमृत्युदरः

न्यूनीकृतः, स्वास्थ्यसेवाः सुलभाः क्रियन्ते।

राज्ये स्त्रीसशक्तीकरणस्य दिशायाम् यत् प्रयासः क्रियते तस्य विशेषं अभिनन्दनं सा कृतवती। सा अवदत् यत् सुशीला बलूनी, बछेन्द्रीपाल, गौरा देवी, राधाभट्ट, वन्दनाकटारिया इत्यादीनां विशिष्टनार्याणां गौरवशालिनी परम्परा अग्रे प्रसरिष्यति। ऋतुखण्डूरीभूषणं राज्यस्य प्रथमां महिला-विधानसभाध्यक्षां नियुक्त्वा उत्तराखण्डविधानसभया स्वगौरवं वर्धितम्। विधानसभायां नार्यः संख्या वर्धनीया इति सा उक्तवती।

सा अवदत् यत् समाननागरिकसंहितासहितं उत्तराखण्डविधानसभायां पञ्चशतपञ्चाशदधिकानि विधेयकानि पारितानि सन्ति। तेषु उत्तराखण्डलोकायुक्तविधेयकः, उत्तराखण्डजमीन्दारीविनाशभूमिव्यवस्थाविधेयकः, नकलविरोधिविधेयकश्च अन्तर्भवन्ति। पारदर्शिता, नीतिपरता, सामाजिकन्यायचिन्तनं च यैः प्रेरणास्रोतं जातम्, तादृशान् विधेयकान् पारितवन्तः सर्वे विधायकाः प्रशंसार्हाः इति सा अवदत्।

राष्ट्रपत्नी अवदत् यत् विधानसभाः अस्माकं संसदीयव्यवस्थायाः प्रमुखस्तम्भाः सन्ति। बाबासाहबाम्बेड्करे उक्तवान् यत् संविधाननिर्मातृभिः संसदीयप्रणाली स्वीक्रियमानाय निरन्तरं उत्तरदायित्वाय विशेषं महत्त्वं दत्तम्। विधायकः जनस्य शासनस्य च मध्ये परममहत्त्वपूर्णा कडिः सन्ति।

राष्ट्रपत्नी उक्तवती यत् स्वयम् अपि अहं नववर्षपर्यन्तं विधायकत्वरूपेण जनसेवायां प्रवृत्ता आसं। अनुभवात् वदामि यत् यदि विधायकाः सेवाभावेन निरन्तरं जनसमस्यासमाधाने तेषां च कल्याणे तत्पराः स्युः तर्हि जनप्रतिनिधिबन्धः चिरस्थायी विश्वासरूपेण स्थितः भविष्यति।

सा अवदत् यत् विकासजनकल्याणकार्याणि सम्पूर्णनिष्ठया प्रवर्त्यन्ताम् यद्एते कार्याः पक्षराजनीतितः परं भवन्ति। समाजस्य वञ्चितवर्गस्य कल्याणविकासयोः विषये विशेषसावधानतया कार्यं कर्तव्यम्। युवसंततये विकासस्य अवसरप्रदानं प्राथमिकतारूपेण भवेत्।

राष्ट्रपत्नी अवदत् यत् उत्तराखण्डे अनुपमा प्राकृतिकसंपदा सौन्दर्यं च विद्यमानम्। प्रकृतेः एते उपहाराः रक्षन्तः एव विकासमार्गे राज्यं नेतव्यम्। उत्तराखण्डस्य पञ्चविंशतिवर्षपर्यन्तं विकासयात्रा विधायकेभ्यः योगदानात् एव सम्भविता।

सा अपेक्षां प्रकटयत् यत् जनाकाङ्क्षाणां सक्रियं प्रदर्शनं सर्वे कुर्वन्तु, “राष्ट्रः सर्वोपरि” इति भावनया राज्यं च राष्ट्रं च शीघ्रं विकासमार्गे अग्रे नयन्तु।

हिन्दुस्थान समाचार