Enter your Email Address to subscribe to our newsletters

सुलतानपुरम्, 3 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य सुलतानपुरजिले उत्तरप्रदेशसर्वकारस्य मन्त्री नन्दगोपालनन्दी नामकः अवदत् — यत् प्रधानमन्त्रिणा राष्ट्रं विश्वस्य सर्वोच्चशिखरं प्रति नीतम्। तेन निश्चितलक्ष्यं निर्मितम्— अस्माभिः कदाकदा कुत्र गन्तव्यमिति। एवं प्रकारेण प्रधानमन्त्रिणा कार्यं कृतम्। अद्य सर्वेषु राष्ट्रेषु भारतस्य पास्पोर्टस्य मूल्यं वर्धितम्। भारतस्य कीर्ति-तेजः च सम्पूर्णजगति प्रकाशते।
भदैयाविकासखण्डस्य जूडापट्टी ग्रामनिवासी मोहम्मदअसलम नामकस्य पुत्र्या विवाहः अयोध्याजिलस्य बीकापुरग्रामवासी मोहम्मदउस्मानअहमदेन सह निश्चितः आसीत्। सः मोहम्मदउस्मानअहमदः प्रयागराजे आरक्षीपदेन कार्यरतः अस्ति, यः उप्रसरकारस्य मन्त्री नन्दगोपालनन्देः रक्षणकार्ये नियुक्तः अस्ति।
मन्त्रिणः अङ्गरक्षकस्य बारात् बीकापुरात् रविवासरे रात्रौ सुलतानपुरजिलस्य भदैयाजूडापट्टीग्रामं प्राप्तवती, तदा प्रयागराजात् मन्त्री नन्दी अपि बाराते आगतः। तत्र सः राहुलगान्धिनं प्रति तीक्ष्णवाक्यैः आक्रमणं कृतवान्।
सः अवदत् — “छप्पन्नाङ्गुलविशालवक्षः अस्य प्रधानमन्त्रिणः भयभीतः इति राहुलगान्धिनः वचनं हास्यजनकं। तस्मै राष्ट्रेण ‘पप्पु’ इत्युपाधिः दत्ता। सः प्रातः किं वदति, मध्यान्हे किं वदति, सायं किं वदति, चुनावानन्तरं कुत्र लुप्यते इति अपि बालकाः जानन्ति। अद्य जनाः स्वसुतस्य नाम ‘पप्पु’ इति न प्रयुञ्जते।”
अनन्तरं मन्त्री नन्दी अवदत् यत् “अद्य यः दुष्कृत्यघटनायां प्रधानमन्त्रिणा प्रतिघातः दत्तः, सः मुखभङ्गकरः आसीत्। सर्जिकलस्ट्राइक्, एयरस्ट्राइक् इत्यादिभिः प्रधानमन्त्रिणा शत्रूनां प्रति उत्तरं दत्तम्। अद्य ‘ऑपरेशनसिन्दूर’ नामकसैनिकक्रियायां च प्रधानमन्त्रिणा शत्रून् तेषां गर्भे एव निहितवान्।”
---------------
हिन्दुस्थान समाचार