अमेरिकायाः रक्षामन्त्रिणः दक्षिणकोरियायां महत्त्वपूर्णः प्रवासः
सियोलम्, 03 नवम्बरमासः (हि.स.)। अमेरिकादेशस्य रक्षामन्त्री पीट् हेगसेथ् सोमवासरे दक्षिणकोरियं प्राप्तवान्, यत्र सः उपस्थितानाम् अमेरिकी-सैनिकानां “भूमिकां” नव्यरूपेण निर्दिष्टुं योजनां विषये चर्चां करिष्यति। सह एव सः उत्तरकोरियासहितं सीम्नि स्थितं
अमेरिकी रक्षा मंत्री पीट हेगसेथ


सियोलम्, 03 नवम्बरमासः (हि.स.)। अमेरिकादेशस्य रक्षामन्त्री पीट् हेगसेथ् सोमवासरे दक्षिणकोरियं प्राप्तवान्, यत्र सः उपस्थितानाम् अमेरिकी-सैनिकानां “भूमिकां” नव्यरूपेण निर्दिष्टुं योजनां विषये चर्चां करिष्यति। सह एव सः उत्तरकोरियासहितं सीम्नि स्थितं “डीएमजेड्” (Demilitarized Zone) इति “बफर्-क्षेत्रं” अपि निरीक्षितुं यास्यति।

दक्षिणकोरियायाः रक्षामन्त्रालयेन प्रदत्ते निवेदने उक्तं यत्, देशस्य रक्षामन्त्री अह्न ग्यू-बैक् , अमेरिकीयः रक्षामन्त्री हेगसेथ् च, उत्तरकोरियाविरुद्धं संयुक्त-रक्षासज्जतायाः, क्षेत्रीय-सुरक्षायाः, साइबर्-रक्षणस्य, क्षेपणास्त्र-रक्षणस्य च विषयेषु सहयोगं चर्चयिष्यतः इति।

निवेदने उक्तं यत् सोमवासरे उभौ देशयोः शीर्ष-रक्षाधिकारी संयुक्तसेनायाः रणनीतिसम्बद्धां वार्षिक-परिचालन-सभााम् उपस्थितवन्तौ। तथापि उभाभ्यां क्षेत्रीय-सुरक्षापरिस्थितिः “जटिला च

अस्थिरा च ” निर्दिष्टा।

निवेदने एव उक्तं यत् उभौ देशयोः रक्षामन्त्रिणौ मङ्गलवासरे “वार्षिक-सुरक्षा-परामर्श-सभायाम्” भागं ग्रहिष्यतः। एषा उच्चस्तरीया गोष्ठी अस्ति, यत्र उभौ देशौ स्वस्य सैन्य-संयुक्तभागस्य “मार्गचित्रं (roadmap)” निर्मास्यतः तथा च परमाणु-अस्त्रसंपन्नस्य उत्तरकोरियायाः विरुद्धं दक्षिणकोरियायाः रक्षण-योजनां निर्धारितवन्तौ । मन्त्रालयेन उक्तं यत् उभौ देशौ “परिवर्तमान-सुरक्षापरिस्थितेः तथा कष्टानां” प्रत्युत्तरार्थं सहयोगं सुदृढीकर्तुं योजनाः अपि विचारयिष्यतः।

उल्लेखनीयम् यत् अमेरिका दक्षिणकोरियायां स्थितानां 28,500 सैनिकानां भूमिकाम् अधिकं सक्रियां कर्तुं विचारयति। अस्य लक्ष्यम् अस्ति — एषियायां शक्तिसन्तुलनं स्थापयितुं, येन सः विशेषतः दक्षिण-चीन-सागरस्य तथा तैवान्-प्रदेशस्य समीपे चीनस्य गतिविधीन् निरीक्षयितुं शक्नोति। अमेरिकीय-अधिकारीणां मतम् यत् अमेरिकीय-सेनाः कोरियाद्वीपात् बहिः अपि प्रयुज्यन्ते, येन तैवानस्य रक्षणं तथा चीनस्य वर्धमानं सैन्यप्रभावं निवारयितुं शक्येत।

निवेदने उक्तं यत् हेगसेथ् उत्तरकोरियासंयुक्तस्य सीम्नि स्थितं पनमुनजॊम्-ग्रामं, यः “डीएमजेड्” क्षेत्रे अस्ति, निरीक्षितुं यास्यति; तेन सह अह्न अपि भविष्यति। परमाणु-अस्त्रसंपन्नः उत्तरकोरियायाः ट्रम्प् तथा दक्षिणकोरियाध्यक्षः ली जे म्युंग् इत्येतयोः संवादप्रस्तावं निरस्तम्, स च स्वस्य क्षेपणास्त्र-सामर्थ्यं पारम्परिकं च सैन्यबलं शीघ्रं संवर्धयिष्यति इति।

हिन्दुस्थान समाचार / Dheeraj Maithani