उज्जैनम् - महाकालस्य भस्म आरत्यां जातो राजा स्वरूप श्रृंगारः, सायं करिष्यति नगर भ्रमणम्
- उज्जैनेऽद्य निर्गमिष्यति बाबा महाकालस्य कार्तिक मासस्य द्वितीयायात्रा उज्जैनम्, 03 नवंबरमासः (हि.स.)।मध्यप्रदेशे उज्जयिन्यां स्थितं विश्वप्रसिद्धं ज्योतिर्लिङ्गं भगवानं महाकालेश्वरं प्रति अद्य सोमवासरे कार्तिकमासस्य शुक्लपक्षे त्रयोदशीचतुर्दश्य
भस्म आरती में राजा स्वरूप श्रृंगार


- उज्जैनेऽद्य निर्गमिष्यति बाबा महाकालस्य कार्तिक मासस्य द्वितीयायात्रा

उज्जैनम्, 03 नवंबरमासः (हि.स.)।मध्यप्रदेशे उज्जयिन्यां स्थितं विश्वप्रसिद्धं ज्योतिर्लिङ्गं भगवानं महाकालेश्वरं प्रति अद्य सोमवासरे कार्तिकमासस्य शुक्लपक्षे त्रयोदशीचतुर्दश्योः तिथ्योः प्रभाते भस्मारत्या समये भगवानः महाकालः राजस्वरूपेण शोभितः अभूत्। तस्य अस्य दिव्यस्य स्वरूपस्य दर्शनार्थं सहस्रशः भक्ताः उपस्थिताः आसन्। तस्मिन् एव दिने सायंकाले कार्तिकमासस्य द्वितीया भगवानमहाकालस्य सवारी उज्जयिन्यां निषक्रायत्। अवन्तिकानाथः रजतपालक्यां आरूढः नगरपरिभ्रमणं कृत्वा स्वजनानां कुशलं पृच्छति स्म। अस्मिन् दिने भगवान् महाकालः द्वाभ्यां स्वरूपाभ्यां भक्तेभ्यः दर्शनं दास्यति।

महाकालेश्वरमन्दिरस्य पुजारी पण्डितमहेशशर्मा उक्तवान् यत् सोमवासरस्य प्रभाते चतुर्वादने मन्दिरस्य पटो उद्घाटिते सति पण्डितपुजारिणः गर्भगृहे प्रतिष्ठितानां सर्वेषां देवतानां पूजनं कृत्वा भगवानं महाकालं जलाभिषेकेन, दुग्धदधिघृतशर्कराफलरसैः निर्मितेन पंचामृतेन च स्नाप्य पूजयामासुः। ततः जटाधराय भगवानाय रजतत्रिपुण्डं कमलपुष्पमालां च समर्प्य राजस्वरूपेण श्रृङ्गारः कृतः।

प्रथमं मन्दिरे प्रवेशकाले घंटानां घोषः कृतः, ततः भगवानं ध्यानपूर्वकं मन्त्रैः सह हरिओमजलं समर्पितम्। ततः कपूरारत्या अनन्तरं भगवानस्य मस्तके भाङ्गाचन्दनं त्रिपुण्डं च अर्प्य श्रृङ्गारः सम्पन्नः। श्रृङ्गारसमाप्तेः अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आवृत्य भस्मनाऽलंकारः कृतः। महा निर्वाण्यखाडात् आगत्य पुजारिणः भगवानं महाकालं प्रति भस्म समर्पितवन्तः।

भस्मार्पणानन्तरं भगवानं महाकालं रजतः निर्मितं शेषनागमुकुटं मुण्डमालां रुद्राक्षमालां च अर्पितवन्तः। पुष्पमालाभिः, मल्लिकागुलाबादिपुष्पैः च सुगन्धितैः अलङ्कृतः। फलानि मिष्टान्नानि च नैवेद्यरूपेण निवेदितानि। मान्यता अस्ति यत् भस्मार्पणानन्तरं भगवानः निराकारात् साकाररूपेण भक्तेभ्यः दर्शनं ददाति। भस्मारत्या समये सहस्रशः श्रद्धालवः उपस्थिताः सन्तः बाबा महाकालस्य आशीर्वादं प्राप्तवन्तः। सम्पूर्णं मन्दिरं परिसरं च “जय बाबा महाकाल” इत्यादि घोषैः निनादितम्।

सायंकाले भगवानः महाकालः द्वाभ्यां स्वरूपाभ्यां सवारीं करिष्यति। श्रावणभाद्रपदमासयोः इव कार्तिकअगहनमासयोः अपि भगवानमहाकालस्य सवार्यः निष्य्क्रान्ताः भवन्ति। तस्मिन्नेव क्रमणि अद्य सोमवासरे सायं चतुर्वादने महाकालेश्वरमन्दिरात् द्वितीया सवारी राजोपचारयुक्त्या निष्य्क्रमत्। मन्दिरप्रबन्धसमितेः प्रशासकः प्रथमकौशिकनामकः उक्तवान् यत् यात्रानिष्क्रमणात् पूर्वं सभामण्डपे भगवानः महाकालः विधिवत् पूजितः भविष्यति। ततः भगवान् महाकालेश्वरः रजतपालक्यां चन्द्रमौलेश्वरस्वरूपेण, गजे मनमहेशरूपेण च आरूढः स्वजनानां दर्शनं दातुं नगरं प्रति भ्रमणं करिष्यति।

भगवतो महाकालस्य आरूढता कोटमोहल्ला, गुदरीचौराहा, बक्षीबाजारं, कहारवाडीप्रदेशं च गत्वा क्षिप्रातटे आगमिष्यति। तत्र मातृक्षिप्रायाः जलैः पूजनं कृत्वा भगवान् श्रीचन्द्रमौलेश्वरस्य सवारी रामघाटात् गणगौरद्वारं, मोडकिधर्मशालां, कार्तिकचोकं, खातिमन्दिरं, सत्यनारायणमन्दिरं, ढाबारोडं, टंकीचौराहं, छत्रीचोकं, गोपालमन्दिरं, पटनीबाजारं, गुदरीचौराहं च गत्वा पुनः महाकालमन्दिरं प्रति आगमिष्यति।

अस्मिन्समये श्रीमहाकालेश्वरबैंड्, पुलिसबैंड्, अश्वारोहिदलं, सशस्त्रपुलिसबलस्य सैनिकाश्च सहभागिनो भविष्यन्ति। भगवानमहाकालेश्वरस्य तृतीया सवारी नवम्बरमासस्य दशम्यां तिथौ तथा चतुर्थी राजसी आरुढता नवम्बरमासस्य सप्तदशदिने भविष्यति।

हिन्दुस्थान समाचार