स्नातकस्य परीक्षाः 11 इतोऽपि परास्नातकस्य परीक्षाः 13 नवंबरतः प्रस्ताविताः
जौनपुरम्,03 नवम्बरमासः (हि.स.)।उत्तरप्रदेशराज्ये वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य सत्रपरीक्षाणां कृते परीक्षा-केंद्राणां सूची परीक्षा-समित्या निर्धार्यते। अस्याः सप्ताहस्य अन्तर्गते समितेः सभायां केन्द्राणां अन्तिमसूची निर्णीयते इति निश्चयः
पूर्वांचल विश्वविद्यालय


जौनपुरम्,03 नवम्बरमासः (हि.स.)।उत्तरप्रदेशराज्ये वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य सत्रपरीक्षाणां कृते परीक्षा-केंद्राणां सूची परीक्षा-समित्या निर्धार्यते। अस्याः सप्ताहस्य अन्तर्गते समितेः सभायां केन्द्राणां अन्तिमसूची निर्णीयते इति निश्चयः अस्ति। स्नातकपरीक्षाः ११ नवम्बरमासदिनाङ्कात् आरभ्यन्ते, परास्नातकपरीक्षाः तु १३ नवम्बरमासदिनाङ्कात् प्रस्ताविताः सन्ति।

विश्वविद्यालयेन संबद्धे जौनपुरगाजीपुरनामके द्वयोः जनपदयोः एकत्र ६०४ महाविद्यालयाः सन्ति। जौनपुरे २३१ महाविद्यालयाः (३ राजकीयाः, १४ वित्तपोषिताः, २१४ स्ववित्तपोषिताः) गाजीपुरे च ३६४ महाविद्यालयाः (४ राजकीयाः, ८ वित्तपोषिताः, ३५२ स्ववित्तपोषिताः) सन्ति, येषां छात्राः अस्यां परीक्षायां भागं ग्रहीष्यन्ति।

विश्वविद्यालयप्रशासनम् अद्यापि परीक्षा-केंद्रसूचीं प्रकाशितवन्तं नास्ति। परीक्षा-केंद्रसूच्याः अन्तिमनिर्धारणार्थं परीक्षा-समितेः बैठकं अस्य सप्ताहे आह्वयितुं योजना क्रियते। तस्मिन् सभासम्मेलनमध्ये समिति निर्धास्यति यत् केन्द्रेषु परिवर्तनं करणीयं वा, पूर्वनिर्मितेषु केन्द्रेषु एव परीक्षाः आयोजनं करणीयं वा इति।

एतस्मिन् समये प्रथमसत्रस्य छात्राणां परीक्षा-फार्म अद्यापि ऑनलाइन न जातः। यदा परीक्षा-फार्म ऑनलाइन भविष्यति, तदा एव छात्रसंख्यायाः यथार्थाङ्कः लप्स्यते। परीक्षायां सहभागीभवन्तां छात्राणां संख्यायाः प्राप्त्यनन्तरं एव परीक्षा-केंद्राणां अन्तिमनिर्धारणं भविष्यति।

एतस्मिन् विषयसम्बन्धे सोमवासरे हिन्दुस्थानसमाचार-नाम्नि माध्यमे वार्तालापं कुर्वन् परीक्षा-नियन्ता डॉ. विनोदकुमारसिंह इत्याख्यः अवदत् यत् परीक्षा-तयारी पूर्णा जाता। सः उक्तवान् यत् अस्य सप्ताहस्य मध्ये समितेः बैठकं कृत्वा केन्द्रसूची अन्तिमरूपेण निर्धास्यते। समितेः सभायाः तिथिः शीघ्रमेव निश्चिता भविष्यति।

हिन्दुस्थान समाचार