Enter your Email Address to subscribe to our newsletters

इंदौरम्, 03 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरजिलायां राज्यशासनस्य अभिप्रायानुसारं निर्जीविकयुवकयुवत्येभ्यः जीविकाः प्रदातुं सततम् रोजगारमेलनामकानि आयोजनानि क्रियन्ते।“युव-संगम” इति कार्यक्रमस्य अन्तर्गताः जीविकया संबन्धिनः अवसराः एकस्मिन्नेव स्थले प्रदातुं हेतोः एते मेलनानि आयोज्यन्ते।
तस्मिन् एव प्रसङ्गे संयुक्त-रोजगार-मेला (युवा-संगम) नामकं मेलनं अद्य सोमवासरे प्रातः दशवादनात् त्रिवादनपर्यन्तं जिलारोजगारकार्यालये (जिलाउद्योगकेन्द्रपरिसरे) आयोज्यते।
अस्मिन् रोजगारमले आवेदकेभ्यः केवलं करियरनिर्माणस्य सुवर्णसंधिः न, अपितु स्वस्य व्यवसायस्य आरम्भाय ऋणप्राप्तेः प्रक्रिया विषये मार्गदर्शनं अपि दास्यते।
तस्मिन्नेव रोजगारमले अनेकाः प्रतिष्ठिताः कम्पन्यः अपि सन्ति, येषां मध्ये पञ्चशताधिकानि रिक्तस्थानानि पूर्यन्ते।एतेषु कम्पनिषु कम्प्यूटरसपोर्ट, फार्मासिष्ट, सेल्स, बीपीओ, हैल्पर, पैकिंग-टेक्नीशियन (यथा फिटर, इलेक्ट्रीशियन, टर्नर, मशीनिष्ट, वैल्डर आदयः), डिजीटल-मार्केटिंग इत्यादिषु विविधपदेभ्यः आकर्षकवेतनद्वारा युवानाम् अभ्युदयः करिष्यते।
जीविकाप्रदानार्थं कम्पन्यः प्रतिनिधयः आवेदकानां साक्षात्कारं कृत्वा प्रारम्भिकरूपेण चयनं करिष्यन्ति।
जिलाजीविकाकार्यालयस्य सूचनानुसारं, अस्मिन् मले अष्टादशवर्षात् चत्वारिंशद्वर्षपर्यन्तवयस्काः आवेदकाः, ये पञ्चमीश्रेणीपर्यन्तं वा स्नातकोत्तरपर्यन्तं शिक्षां प्राप्ताः, तथा तांत्रिकयोग्यतायुक्ताः (यथा आईटीआई इत्यादि), ते सर्वे अपि स्वयोग्यानुसारं रोजगारं प्राप्तुं अत्र सम्मिलितुं शक्नुवन्ति।
मेलनं प्रति आगच्छद्भ्यः आवेदकेभ्यः स्वस्य सर्वे शैक्षणिकप्रमाणपत्राणि, बायोडेटा, तथा अन्यप्रमाणपत्राणां (यथा आधारपत्रस्य) प्रतिलिपयः अपि आनयितुं अनिवार्यतया अपीलिता।
हिन्दुस्थान समाचार