Enter your Email Address to subscribe to our newsletters

कुरुक्षेत्रस्य धार्मिक-पर्यटनस्थलत्वेन अन्तर्राष्ट्रियं मान्यतां वर्धितम्— गीतामनीषी।
चण्डीगढनगरम्, 03 नवम्बरमासः (हि.स.)। गीता-मनीषी स्वामीज्ञानानन्दः उक्तवान् यत्, सर्वकारेण गीता-जयंती-महोत्सवस्य आयोजनं आरब्धं कृत्वा कुरुक्षेत्रं भगवद्गीतां च वैश्विकां प्रसिद्धिं प्राप्तवन्तौ। कुरुक्षेत्रस्य धार्मिकमहत्त्वं पर्यटनकेन्द्रत्वं च अन्ताराष्ट्रियं रूपं प्राप्तवन्तौ। स्वामिज्ञानानन्दः सोमवासरे चण्डीगढनगरे अन्तर्राष्ट्रिय-गीता-जयंती-महोत्सवस्य अवसरपर्यन्ते आयोजिते पत्रकार-परिषदे वक्तव्यं दत्तवान्।
सः अवदत् यत्, 2014 वर्षात् आरभ्य नियमितमहोत्सवेषु आयोजनं कृतं, ततोऽनन्तरं कुरुक्षेत्रे महत् परिवर्तनं दृष्टम्। कुरुक्षेत्रस्य स्वरूपं परिवर्तितं जातम्। पूर्वं तु सूर्यग्रहणादि-महद्भ्यः आयोजनेभ्यः यावत् परिसीमितम् आसीत्। यद्यपि आदिकालात् एव कुरुक्षेत्रं भारतस्य तीर्थेषु विशेषमहत्त्वं धारयति, तथापि देशजनानां तत्र न रागः आसीत्। कुरुक्षेत्रं पूर्वं तीर्थरूपेण न प्रकटितं, किन्तु अधुना गीता-जयंत्याः राष्ट्रिय-अन्तर्राष्ट्रिय-महोत्सवेषु आयोजितेषु अनन्तरम् अत्र प्रतिवर्षं श्रद्धालूनां संख्या वर्धिता।
कुरुक्षेत्रं अधुना धार्मिकतीर्थरूपेण देश-विदेशयोः जनानाम् आकर्षणकेंद्रं जातम्। सामान्यदिवसेष्वपि भारतस्य सर्वेभ्यः प्रान्तेभ्यः जनसमूहाः कुरुक्षेत्रम् आगच्छन्ति। देशस्य बहवः प्रबुद्धकथावाचकाः अपि अत्र कथा-प्रवचनार्थं नियतम् आवेदनानि प्रेषयन्ति। एषः महतः परिवर्तनस्य सूचकः इति स्वामीज्ञानानन्दः अवदत्।
हिन्दुस्थान समाचार / Dheeraj Maithani