दादर–कपोतगृहं पुनः प्रारब्धुं जैन–मुनिना नीलेशचन्द्रेण आन्दोलनम् आरब्धम्
मुंबईनगरम्, 03 नवम्बरमासः (हि.स.)। महाराष्ट्रराज्यस्य दादरप्रदेशे पुनः कपोतगृहम् आरभ्यताम् इति प्रयोजनार्थं सोमवासरे प्रातःकालात् आरभ्य जैन–मुनिना नीलेशचन्द्रेण मुंबई–नगरस्य आजाद–मैदाननाम्नि स्थले अनिश्चितकालपर्यन्तं आमरण–अनशनम् आरब्धम्। अस्मिन्
दादर–कपोतगृहं पुनः प्रारब्धुं जैन–मुनिना नीलेशचन्द्रेण आन्दोलनम् आरब्धम्


मुंबईनगरम्, 03 नवम्बरमासः (हि.स.)।

महाराष्ट्रराज्यस्य दादरप्रदेशे पुनः कपोतगृहम् आरभ्यताम् इति प्रयोजनार्थं सोमवासरे प्रातःकालात् आरभ्य जैन–मुनिना नीलेशचन्द्रेण मुंबई–नगरस्य आजाद–मैदाननाम्नि स्थले अनिश्चितकालपर्यन्तं आमरण–अनशनम् आरब्धम्।

अस्मिन्नेव आन्दोलनमध्ये अनेकाः जैन–मुनयः जैन–समाजस्य च सदस्याः सम्मिलिताः सन्ति।

जैन–मुनिना नीलेशचन्द्रेण उक्तम् —

“जैन–समाजः जीवप्रेमी समाजः अस्ति। दादर–प्रदेशे तथा मुंबई–नगरस्थेषु कपोतगृहेषु निषिद्धत्वात् कपोतानां उदरं दानकेन न पूर्यते।

मुख्यमन्त्रिणा अस्य विषयस्य समाधानाय ये जनाः नियोजिताः, ते न किञ्चित् कार्यं कृतवन्तः, न च जैन–समाजेन सह सम्पर्कं स्थापयामासुः।”

मुनिना अपि उक्तम् —

“गोभ्यः कपोतभ्यश्च यदि कश्चन दुष्टेन प्रकारेण व्यवहारं करिष्यति, तस्मै शासनाधिकारः न लभ्यः।

अत एव अहं अद्य प्रभृति आजाद–मैदानस्थले अनिश्चितकालम् आमरण–अनशनं कृतवान्।”

महाराष्ट्र–राज्यस्य मन्त्री मंगलप्रभात–लोढा उक्तवान् —

“अहं जैन–मुनिनः आदरं करोमि, तस्मात् तेषां विरुद्धं न किञ्चन वक्तव्यं करिष्यामि।

राज्य–सर्वकारः कपोतगृहेषु विषये सकारात्मकं मनोभावं धारयति, शीघ्रमेव अस्मिन् विषयि निर्णयः भविष्यति।”

सः अपि उक्तवान् —

“जैन–मुनिनः आन्दोलनस्य विषये अहं किमपि प्रतिक्रिया न दास्यामि।”

हिन्दुस्थान समाचार / Dheeraj Maithani