रेल सिविलरक्षायाः दलं विशाखापट्टनम प्रशिक्षणशिविराय प्रस्थितम्
पूर्वी सिंहभूम, 30 नवंबरमासः (हि.स.)।दक्षिणपूर्वरेल्वेविभागस्य रेल् सिविल् डिफेन्स् दलस्य जवानाः बाह्यप्रशिक्षणार्थं प्रस्थिताः। टाटानगरात् चयनिताः षोडश सदस्याः रविवासरे विशाखापत्तनं प्रति प्रस्थितवन्तः, यत्र ईस्ट् कोस्ट् रेल्वे संस्थया 1 तः 7 दिसम
जमशेदपुर से रेल सिविल डिफेंस की टीम विशाखापट्टनम प्रशिक्षण कैम्प के लिए रवाना


पूर्वी सिंहभूम, 30 नवंबरमासः (हि.स.)।दक्षिणपूर्वरेल्वेविभागस्य रेल् सिविल् डिफेन्स् दलस्य जवानाः बाह्यप्रशिक्षणार्थं प्रस्थिताः। टाटानगरात् चयनिताः षोडश सदस्याः रविवासरे विशाखापत्तनं प्रति प्रस्थितवन्तः, यत्र ईस्ट् कोस्ट् रेल्वे संस्थया 1 तः 7 दिसम्बर् पर्यन्तं आउटडोर् प्रशिक्षणशिबिरस्य आयोजनं क्रियते।

एषः विशेषः प्रशिक्षणकार्यक्रमः नागरिकसुरक्षादलस्य कौशलं, आत्मविश्वासं, दलभावनां अनुभवञ्च सुदृढीकरणाय आयोजितः। शिबिरकाले प्रतिभागिनः नानाविधेषु विषयेषु प्रशिक्षणं लब्ध्वा प्रयोगशालानिष्ठाभ्यासं प्रतियोगिताः अध्ययनभ्रमणं च अवसरं प्राप्स्यन्ति। 6 दिसम्बर् दिने सिविल् डिफेन्स् राइजिङ्ग् डे इति उत्सवः अपि आयोजनं प्राप्स्यति।

इन्स्पेक्टर् सन्तोषकुमारस्य नेतृत्वे टाटानगरस्य टीम् शिबिरे सहभागिनी अस्ति। अस्मिन् प्रशिक्षणक्रमे राँची आद्रा बोकारो संतरागाछी हवडा खड़गपुरं विशाखापट्टनं च एतेभ्यः स्थानभ्यः 130 जवानाः भागं गृह्णन्ति। विविधानां महत्वपूर्णविषयाणां प्रशिक्षकपदे इन्स्पेक्टर् सन्तोषकुमारः स्वयं कार्यं करिष्यति।

प्रतिभागिनां सुगमयात्रार्थं खड़गपुरात् एकः अतिरिक्तः कोच् व्यवस्थापितः, यः ट्रेन् संख्या 012663 हवडा तिरुचिरापल्लि एक्स्प्रेस् इत्यस्मिन् योजितः विशाखापट्टनं प्रति प्रेषितः।

---------------

हिन्दुस्थान समाचार