Enter your Email Address to subscribe to our newsletters


औरैया, 04 नवम्बरमासः (हि. स.)।उत्तरप्रदेशराज्यस्य औरैया-जनपदस्य समाजसेवी-संस्था “एक विचित्र पहल सेवा समिति (रजि.)” इत्यनेन स्वच्छताअभियानस्य अन्तर्गतं यमुनातटे मङ्गलवासरे १६७तमं चरणं सम्पन्नम्। कार्तिकपूर्णिमास्नानपर्वं दृष्ट्वा समितेः सदस्यैः प्रातः सप्तवादनात् आरभ्य स्वच्छतायन्त्रसाधनैः सह स्नानस्थलस्य प्रतीक्षालयस्य च समीपप्रदेशस्य च पॉलीथिन-प्लास्टिक-कचरा-अपशिष्टादिकं सङ्गृह्य नष्टं कृतम्। अस्य प्रयासेन श्रद्धालवः शुद्धपरिवेशे स्नानसुखं लप्स्यन्ते।
समित्याः अध्यक्षः राजीव पोरवाल (रानु) अवदत् — “कार्तिकपूर्णिमायां औरैया-नगरात् समीपप्रदेशेभ्यश्च सहस्रशः श्रद्धालवः यमुनानद्यां स्नानार्थं आगच्छन्ति। अस्माकं संस्था निरन्तरं धार्मिकस्थलेषु, श्मशानघाटेषु, पवित्रस्थलेषु च स्वच्छताअभियानं प्रचलयति यतः जनमानसे स्वच्छतायाः प्रति जागरूकता वर्धयेत्।”
संस्थापकः आनन्दनाथगुप्तः (अधिवक्ता) अवदत् — “कार्तिकपूर्णिमायाः स्नानं गङ्गायां यमुनायां च अतीव पवित्रं मन्यते। अस्यां दिवसे स्नानात् आत्मशुद्धिः ईश्वरीयकृपा च लभ्यते। भगवान् विष्णोः, माता लक्ष्म्याः, भगवानः शिवस्य च पूजया जीवनं नवीना ऊर्जया शान्त्या च पूर्यते।”
अभियानसमापनकाले सर्वे सेवादाराः यमुनातटं पॉलीथिन-प्लास्टिक-मुक्तं कर्तुं संकल्पं कृतवन्तः।
अस्मिन् कार्यक्रमे गङ्गासमग्र-जिलाध्यक्षः मनोजकुमारगुप्तः (अधिवक्ता), अनुरागगुप्तः, राहुलसेंगरः, एल.एन.गुप्तः, राकेशतिवारी, सुनीलबाल्मिकः, सुधीरकुमारः, रविन्द्रचतुर्वेदी, अनुजगुप्तः, हिमांशुदुबे, सतीशपोरवालः, रज्जनबाल्मिकः इत्यादयः सेवादाराः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता