उपसमाहर्त्रा जनन्यायालये अनेकानां समस्यानां तत्क्षणमेव समाधानं कृतम्
देवघरनगरम् , ४ नवम्बरमासः (हि.स.) जनन्यायालयस्य आयोजनम् अभवत् । अस्य न्यायालयस्य अध्यक्षता उपसमाहर्ता हीरा कुमारः अकुरुत। एतत् आयोजनम् उपयुक्त-नमनप्रियेश-लकडा-इत्यनेन निर्देशानुसारं कृतम्। अस्मिन् जनन्यायालये नगर-ग्रामप्रदेशयोः जनाः स्वस्वसमस्याः
जनता दरबार में लोगों की समस्या सुनते अधिकारी


देवघरनगरम् , ४ नवम्बरमासः (हि.स.) जनन्यायालयस्य आयोजनम् अभवत् । अस्य न्यायालयस्य अध्यक्षता उपसमाहर्ता हीरा कुमारः अकुरुत। एतत् आयोजनम् उपयुक्त-नमनप्रियेश-लकडा-इत्यनेन निर्देशानुसारं कृतम्।

अस्मिन् जनन्यायालये नगर-ग्रामप्रदेशयोः जनाः स्वस्वसमस्याः प्रस्तुतवन्तः — भूम्यधिग्रहणं प्रतिपूर्तिराशिः प्रदानेन सह, अनुकम्पानियुक्तिः, विद्युत्-देयपत्रं-क्षमा, मुख्यमन्त्रिणः “मईया सम्मान योजना”, फसलबीमायोजना, भूराजस्वम्, वृत्तिवेतनं, आवाससम्बन्धिनि विषयाः इत्यादयः। उपसमाहर्त्रा हीरा कुमारैः सर्वेषां जनानां वचनं श्रुत्वा तान् आश्वास्य उक्तं यत्— “सर्वाणि अभ्यर्थनपत्राणि गृहीत्वा तेषां परीक्षां कृत्वा शीघ्रं निष्पादनं कार्यम्।” सः विभागाधिकारिणः अपि निर्देशितवान् यत्— “जनानां निवेदनानि भौतिकपरीक्षणेन सह निवार्यन्ताम्। सर्वे अधिकारी एकसप्ताहमध्यं उपायुक्तकार्यालयं प्रति प्रतिपुष्टिं समर्पयन्तु।” तस्यां जनसभायां बहूनि विषयानि क्षणेनैव समाधानानि अभवन्। एषः प्रयासः जनहिताय तथा जनसमस्यानां शीघ्रनिवारणाय अत्यन्तं प्रशंसनीयः इति जनाः उक्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता