गुरुनानकदेव जीः महान् सन्तः दिव्यविभूतिश्च वर्तते
गुरुनानकजयंती (5 नवम्बरदिनाङ्कः) विशेषः मृत्युंजयदीक्षितः सिखसमाजस्य महान् गुरुसन्तः गुरुनानकदेवः इत्यस्य जन्म १४६९ तमे ईस्वी–वर्षे रावीनदीतीरे स्थिते रायभोगीनां ग्रामे, यः अधुना ननकानासाहिब्–नाम्ना प्रसिद्धः अस्ति। देश–विभाजनस्य पश्चात् एषः प्र
गुरुनानक देव जी की जयंती (तस्वीरः प्रतीकात्मक)


गुरुनानकजयंती (5 नवम्बरदिनाङ्कः) विशेषः

मृत्युंजयदीक्षितः

सिखसमाजस्य महान् गुरुसन्तः गुरुनानकदेवः इत्यस्य जन्म १४६९ तमे ईस्वी–वर्षे रावीनदीतीरे स्थिते रायभोगीनां ग्रामे, यः अधुना ननकानासाहिब्–नाम्ना प्रसिद्धः अस्ति। देश–विभाजनस्य पश्चात् एषः प्रदेशः पाकिस्तानस्य भागे विद्यमानस्य पंजाबराज्यस्य अन्तर्गतः जातः। तस्य पितुः नाम मेहताकालू आसीत्, यः ग्रामस्य पटवारी (लेखाधिकारी) आसीत्, मातुः नाम तृप्तादेवी आसीत्। तेषां एका भगिनी अपि आसीत्, या नानकी नाम्ना प्रसिद्धा आसीत्। बाल्यकालादेव नानकस्य मध्ये तीक्ष्णबुद्धेः लक्षणानि दृश्यन्ते स्म, किन्तु तदा एव सः सांसारिकवस्तुषु उदासीनभावं धारयन् आसीत्। अध्ययनलेखनयोः तेषां मनः कदापि न लग्नं जातम्। सप्तवर्षीयः सन् ग्राम–विद्यालये प्रवेशितः, यदा अध्यापकः पण्डित–गोपालदासः अक्षरमालया पाठम् आरब्धवान्, तदा बालकः नानकः तं पृच्छति स्म — “अस्य अक्षरमालायाः अर्थः कः?” अध्यापकवाक्ये कृते नानकः प्रत्येकम् अक्षरस्य दैविकं अर्थं लिखितवान्। एषः एव बालक–नानकस्य प्रथमः दैव–सन्देशः आसीत्। तेन विस्मितः लज्जितश्च अध्यापकः तस्य चरणौ स्पृष्टवान्।

किञ्चित्कालानन्तरं तेन विद्यालयं गन्तुं परित्यक्तम्। अध्यापकः स्वयं नानकं गृहम् आनयामास। अनेके अद्भुताः प्रसङ्गाः घटिताः येन ग्रामवासिनः नानकं दिव्यशक्तिसम्पन्नं पुरुषं मन्यन्ते स्म। बाल्यकालात् एव तेषां प्रति श्रद्धालवः जनाः आसन् — विशेषतः भगिनी नानकी च ग्रामस्य प्रमुखशासकः च। कथ्यते यत् चतुर्दशात् अष्टादशवर्षपर्यन्तं काले गुरुदासपुरजनपदस्य बटालानिवासी–भाईमूला इत्यस्य कन्यया सुलक्खनी–नाम्ना सह नानकस्य विवाहः जातः। तस्यां भार्यायां द्वौ पुत्रौ जातौ, किन्तु नानकः पारिवारिकबन्धनैः न जर्जरितः। पितुः अपि शीघ्रं ज्ञातं यत् विवाहानन्तरं अपि नानकः स्वलक्ष्यात् न विचलितः। ततः सः स्वपरिवार–भारं श्वश्र्वे समर्प्य, स्वचतुर्भिः शिष्यैः — मरदाना, लहना, नाला, रामदास इत्येभिः सह यात्रायाः निमित्तं निर्गतः। अद्य तस्य प्रसिद्धिः गुरुनानकदेव–नाम्ना अभवत्।

गुरुनानकदेवेन जगतः दुःखानि द्वेष–असत्य–कपटादिभ्यः पराङ्मुखः दृष्टानि। मानवस्य नूतन–उत्थानार्थं ते प्रव्रजितवन्तः। सत्यस्य दीपं धारयित्वा, अलौकिक–प्रेमस्य, मानवतायाः शान्तेः च प्रचारार्थं दिशो–दिशः गत्वा, हिन्दू–मुस्लिमबौद्धजैनसूफीयोगीसिद्धादीनां विभिन्नकेंद्राणि दर्शनं कृतवन्तः। ते स्व–मुस्लिम–सहचरं मरदानं नाम भाटं सह यात्रां कृतवन्तः। तासां यात्राणां पंजाबी–नाम उदासियां इति प्रसिद्धम्। अष्टवर्षपर्यन्तं भ्रमणानन्तरं ते गृहं प्रत्यागच्छन्।

गुरुनानकदेवः एकः प्रकारेण सर्वेश्वरवादी आसीत्। तस्य दर्शनम् वैराग्ययुक्तं आसीत्, तथापि तेन तदानीन्तन–राजनैतिक–सामाजिक–धार्मिक–स्थितीनाम् अपि निरीक्षणं कृतम्। संत–साहित्यमध्ये नानकः नार्याः उच्चं स्थानं दत्तवान्। तस्य उपदेशस्य सारः — “ईश्वरः एकः एव” इति। कतिपये ईर्ष्यालवः जनाः तदानीन्तनशासकं इब्राहीम लोदीं तस्य विरुद्धं उद्दीप्तवन्तः, येन कारणेन सः कतिपयान् दिवसान् कारायाम् अपि स्थितवान्। पश्चात् यदा पानीपतयुद्धे इब्राहींलोदी पराजितः, तदा गुरुनानकदेवः मुक्तः।

जीवनस्य अन्त्य–कालस्य समीपे तेषां ख्यातिः अत्यधिकं वर्धिता, चिन्तन–दृष्टिः अपि परिवर्तिता। तेन “कृतारपुर” इति नाम्ना एकं नगरं स्थाप्य दैव–वचनेन उपदिष्टम् — “यः धर्मः स्वमूल्यसंरक्षणं न करोति, सः भविष्ये स्वं स्वरूपं नष्टं करिष्यति।” तेषां उपदेशस्य मुख्य–तत्त्वं — “ईश्वरः एकः एव, सः प्रेमरूपः एव। सः मन्दिरे अस्ति, मस्जिदे अस्ति, चतुर्द्वारेषु अपि तिष्ठति। ईश्वरदृष्ट्या सर्वे मनुष्याः समानाः। सर्वे समानरूपेण जायन्ते, समानरूपेण एव निधनं प्राप्नुवन्ति। ईश्वर–भक्तिः सर्वस्य कर्तव्यम्। जाति–पन्थ–वर्णभेदः तत्र नास्ति।” चत्वारिंशत्–वर्षे एव ते सत्गुरुरूपेण स्वीकृताः। तेषां अनुयायिनः “सिख” इति कथिताः। तेषां उपदेश–सङ्ग्रहः “जपुजी–साहिब्” इत्याख्यातः। “गुरुग्रन्थ–साहिब्” नाम प्रसिद्धग्रन्थे अपि तेषां वचनानि संकलितानि सन्ति। सर्वे सिख–जनाः तान् परमपूज्यं मन्यन्ते, भक्तिभावेन पूजयन्ति।

कविः ननिहालसिंहः लिखति — “ते पवित्रतायाः मूर्तिः आसन्, तेन पवित्रताया उपदेशः दत्तः। ते प्रेमस्य मूर्तिः, प्रेमस्य शिक्षां दत्तवन्तः। ते नम्रतायाः मूर्तिः, नम्रताया उपदेशं कृतवन्तः। ते शान्तेः न्यायस्य च दूतः, समानताया शुद्धताया अवतारः। प्रेम–भक्त्योः शिक्षां ते दत्तवन्तः।”

गुरुनानकदेवस्य दर्शनं, शिक्षाः, ब्रह्माण्ड–आकाशगङ्गा–विषये तस्य गाम्भीर्यदृष्टिः इत्यादिषु विषयेषु बहु लेखनं जातम्। पञ्चशतवर्षपूर्वं तेन आकाशगङ्गायाः, सहस्र–चन्द्र–सूर्य–ग्रहैः परिवृतपृथिव्याः चित्रणं कृत्वा तदानीन्तन पण्डितान् विस्मितान् कृतवान्। गुरुनानकदेवेन समाजं प्रति नारीसम्मानस्य शिक्षा दत्ता। सन्तगुरुनानकदेवः मानव–रूपे ईश्वरीय–आत्मा एव आसीत्।

(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता