Enter your Email Address to subscribe to our newsletters

लखनऊ/पटना, 04 नवम्बरमासः (हि.स.)।उत्तरप्रदेशराजनीतौ स्वं चम्पियनं मन्यमाना समाजवादीपक्षी (सपा) इत्यस्य समीपस्थे राज्ये बिहारदेशे तिलमात्रमपि प्रभावो नास्ति। अतः समाजवादीपक्षी अस्मिन् वर्षे बिहारविधानसभानिर्वाचनेभ्यः दूरीं धारितवती। भारतीयजनतापक्षः (भाजपा) कांग्रेसनामकपक्षश्च स्वस्वसहयोगिदलैः सह तत्र क्षेत्रे प्रविष्टौ स्तः, बहुजनसमाजपक्षः (बसपा) सुहेलदेवभारतीयसमाजपक्षः (सुभासपा) इत्यादयः अपि स्वभाग्यं परीक्षन्ते। एतेषां मध्ये सपा पक्षस्य तत्र क्षेत्रे अप्रवेशनं अत्यन्तं चमत्कारजनकं जातम्।
बिहारविधानसभानिर्वाचने समाजवादीपक्षः केवलं महागठबन्धनस्य, विशेषतया तत्र राष्ट्रीयजनतादलस्य (राजदस्य) प्रत्याशीजनानां समर्थनपर्यन्तः एव सीमितः अस्ति। सपा पक्षस्य स्थापने (वर्षे 1992) अनन्तरं एषः द्वितीयः एव समयः अस्ति, यदा सः प्रत्यक्षनिर्वाचने न प्रविष्टः।
राजनीतिकविश्लेषकानां मतानुसारं सपा-अध्यक्षः अखिलेशयादवः जानाति यत् बिहारराज्ये तस्य जनाधारः नाममात्रः एव अस्ति। अतः बिहारराज्ये दुर्बलप्रदर्शनस्य छाया यत् उत्तरप्रदेशराजनीतौ न पततु इति कारणेन सः बिहारविधानसभानिर्वाचने स्वप्रत्याशीन्न न प्रेषितवान्। सपा पक्षः वर्षे 2027 भविष्यति उत्तरप्रदेशविधानसभानिर्वाचने एव स्वसर्वं ध्यानं केन्द्रितुमिच्छति।
अन्यतः समर्थनद्वारा एव सपा-अध्यक्षेन इण्डीगठबन्धनस्य प्रति स्वकर्तव्यबुद्धिः अपि प्रकाशिता। किं च, श्रूयते यत् वर्षे 2026 उत्तरप्रदेशे येषां पंचायतनिर्वाचनानि भविष्यन्ति, तत्र अपि सपा स्वप्रत्याशीन्न न स्थापयिष्यति, केवलं बाह्यसमर्थनरूपं सूत्रं स्वीकरिष्यति।
इतिहासतः यदि समाजवादीपक्षस्य बिहारविधानसभानिर्वाचने प्रदर्शनं दृष्टव्यं, तर्हि स्थापनेन त्रिवर्षाणि गत्य वर्षे 1995 तेन प्रथमं बिहारविधानसभानिर्वाचने प्रविष्टं कृतम्। तदा 176 आसनेषु प्रत्याशी स्थापिता, द्वाभ्यां तु आसनाभ्यां विजयः प्राप्तः। तस्मिन्निर्वाचने तस्लीमुद्दीनः मुजफ्फरहुसैनश्च विधायकौ अभवताम्। ततः वर्षे 2000 सपा पक्षेन 122 आसनेषु स्पर्धा कृताऽपि, एकमपि स्थानं न प्राप्तम्। वर्षे 2005 च 142 आसनेषु प्रतियोग्यां कृत्वा चतुर्षु विजयाः अभवन् — दिलीपवर्मा, ददनसिंहः, मोहम्मदआफाकआलम्, देवनाथयादवः च तदा विधायकाः अभवन्। वर्षे 2010 च 146 आसनेषु, 2015 च 135 आसनेषु प्रत्याशी स्थाप्याऽपि, सपा पक्षस्य खाता न उद्घाटितम्। तदा (2015) अखिलेशयादवः उत्तरप्रदेशस्य मुख्यमन्त्रः आसीत्, तथाऽपि सपा पक्षस्य सायकलः बिहारदेशे छिद्रितः इव अभवत्।
उत्तरप्रदेशविधानसभानिर्वाचने यदि गम्यते, तर्हि वर्षे 2017 सपा पक्षः प्रबलं पराजयं प्राप्तवान्, सत्ताश्च हस्तात् गता। तस्मात् समयात् सपा बिहारनिर्वाचनेभ्यः दूरा आसीत्। वर्षे 2020 यथा, तथा अस्मिन् वर्षे अपि सपा पक्षेन बिहारनिर्वाचने अप्रवेशनस्य कारणं तत् एव — तत्र तस्य आधारः अत्यल्पः। वर्षे 2005 अधिकतमं 2.69 प्रतिशतं मतप्राप्तिः जातासीत्। अतः यदि पुनः सपा पक्षः बिहारनिर्वाचने स्पर्धां कुर्यात् च निष्ठुरं परिणामं प्राप्नुयात्, तर्हि उत्तरप्रदेशे विपक्षिनः तत् विषयं विरोधार्थं प्रयुञ्जीरन्, कार्यकर्तॄणां च मनोबलं अपि हीयेत।
वरिष्ठपत्रकारः सुशीलः शुक्लः इति मन्यते यत् समाजवादीपक्षः तादृशं जोखिमं न गृह्णाति, यत् उत्तरप्रदेशे तस्य राजनीति नकारात्मकं परिणामं प्राप्नुयात्। विशेषतः तदा, यदा सः वर्षे 2027 भविष्यति विधानसभानिर्वाचनं प्रति संगठनबलवृद्ध्यर्थं, जातिसंतुलनसंरक्षणार्थं, भाजप्याः विपक्षे वैकल्पिकवृत्तान्तनिर्माणाय च योजनां करोति।
सुशीलः शुक्लः पुनरपि वदति यत् सपा पक्षः उत्तरप्रदेशात् बहिः स्वबलस्य यथार्थपरिचयं जानाति, अतः अन्येषु राज्येषु दीनप्रदर्शनस्य कलङ्कः यः प्रभावः सः उत्तरप्रदेशराजनीतौ न पततु इति कारणेन सः बिहारराज्ये इण्डीगठबन्धनस्य भागरूपेण राजदस्य समर्थनं कुर्वन् स्वराजनीतिकस्थानं स्थिरीकर्तुमिच्छति। लालूयादवेन सह तस्य पारिवारिकसम्बन्धाः अपि सन्ति। अखिलेशयादवः एतेषां दिनेषु महागठबन्धनस्य समर्थनार्थं सभासु भाषणानि ददाति, तस्य लक्ष्यं तु भारतीयजनतापक्षः एव अस्ति।
हिन्दुस्थान समाचार