बिहार–विधानसभानिर्वाचनम् २०२५ : प्रथमचरणे अष्टादश–जनपदेषु 121 पदेषु, 6 नवम्बरदिनाङ्के मतदानम्
दरभङ्गा–मुंगेर–पाटलिपुत्र–प्रमण्डलस्थ–आसनेषु सर्वेषां दृष्टिः। राजग–संघस्य पक्षे बलम्। पाटलिपुत्रम्, ०३ नवम्बरमासः (हि.स.)। बिहारराज्यस्य विधानसभानिर्वाचनस्य २०२५ तमे वर्षे प्रथमचरणे अष्टादश–जनपदेषु 121 आसनेषु 6 नवम्बरदिनाङ्के मतदानं भविष्यति। अद
बिहार विधानसभा चुनाव -2025 की वोटिंग लोगों की तस्वीर


दरभङ्गा–मुंगेर–पाटलिपुत्र–प्रमण्डलस्थ–आसनेषु सर्वेषां दृष्टिः।

राजग–संघस्य पक्षे बलम्।

पाटलिपुत्रम्, ०३ नवम्बरमासः (हि.स.)। बिहारराज्यस्य विधानसभानिर्वाचनस्य २०२५ तमे वर्षे प्रथमचरणे अष्टादश–जनपदेषु 121 आसनेषु 6 नवम्बरदिनाङ्के मतदानं भविष्यति। अद्य सायंकाले पञ्चवादने एतेषां सर्वेषां 121 आसनानां प्रचार–कोलाहलः निवर्तिष्यते। एतेषु दरभङ्गा, मुंगेर, पाटलिपुत्र–प्रमण्डलयोः कतिपय–आसनानि उच्च–व्यक्तित्वं जातानि। विशेषतः तारापुर, अलीनगर, सरायरञ्जन, मोकामा, लखीसराय–आसनानि सर्वेषां दृष्टिपथे सन्ति। वर्षे २०२० जातेषु विधानसभानिर्वाचनेषु एतेषु त्रिषु प्रमण्डलेषु राष्ट्रीय–जनतान्त्रिक–गठबन्धनम् (राजग) महागठबन्धनस्य उपरि स्पष्टां वृद्धिं लब्धवान् आसीत्।

केषां जनपदेषु प्रथमचरणे मतदाने प्रवर्तिष्यन्ते।

प्रथमचरणे पाटलिपुत्र, भोजपुर, बक्सरः, गोपालगञ्जम्, सीवानः, सारणः, मुजफ्फरपुरम्, वैशाली, दरभङ्गा, समस्तीपुरम्, मधेपुरा, सहरसा, खगडिया, बेगूसरायः, मुंगेरः, लखीसरायः, शेखपुरा, नालन्दा इत्येतेषां जनपदेषु मतदानं भविष्यति।

पाटलिपुत्र–जनपदस्य १४ आसनेषु २०२० तमे वर्षे नव–आसनेषु राजगविजयः, पञ्चासनेषु महागठबन्धन–विजयः आसीत्। अस्मिन् वारे ब्रिकम्–आसने कांग्रेस–दलस्य सिद्धार्थ–गौतमः भाजपा–प्रवेशपत्रेण प्रतिस्पर्धिष्यति, येन गठबन्धनस्य शक्तिः वर्धिता।

दरभङ्गा–प्रमण्डलस्य चत्वारि प्रमुख–आसनानि

दरभङ्गा–जनपदस्य दशासनेषु २०२० तमे वर्षे राजग–दलम् नव–आसनेषु विजयी अभवत्।

जदयू–दलाय कुशेश्वरस्थान, बहादुरपुर, बेनीपुर;

भाजपाय दरभङ्गा, हायाघाट, केवटी, जाले आसने प्राप्तानि।

वी.आई.पी.–दलेन गौरा–बौराम–अलीनगर–आसने लब्धे, पश्चात् तयोः विधायकौ भाजपायाम् अभवन्।

अस्मिन् वारे दरभङ्गायाः चत्वारि आसनानि अतीव प्रमुखानि।

जाले–आसनतः नगर–विकास–मन्त्री जीवेश–मिश्रः भाजपा–प्रतिनिधिः,

तस्य प्रतिस्पर्धी कांग्रेस–दलस्य ऋषि–मिश्रः (ललित–नारायण–मिश्रस्य पौत्रः)।

अलीनगर–आसने लोक–गायिका मैथिली–ठाकुरस्य प्रत्याशिता चर्चां जनयति।

अत्र राजद्–दलेन विनोद–मिश्रः प्रत्याशी कृतः।

दरभङ्गानगर–आसने मन्त्री संजयसरावगी अस्ति,

तस्य प्रतिस्पर्धिनौ जन–सुराज–दलस्य आर.के.–मिश्रः,

वी.आई.पी.–दलस्य उमेश–साहनी च स्तः।

बहादुरपुरासने मन्त्री मदनसहनी प्रतिस्पर्धति,

राजद्–दलेन लालू–यादवस्य निकटस्थः भोलायादवः प्रत्याशी कृतः।

समस्तीपुरे तीव्रः संघर्षः

समस्तीपुर–जनपदस्य सरायरञ्जन–आसने मन्त्री विजय–चौधरी (जदयू) प्रत्याशी अस्ति, तस्य प्रतिस्पर्धी राजद्–दलस्य अरविन्द–साहनी। उजियारपुर–आसने राजद्–वरिष्ठनेता आलोककुमारमेहता प्रतिस्पर्धति, तस्य प्रतिस्पर्धी राष्ट्रीयलोकदलस्य प्रशान्तकुमारपंकजः।मुकेशसहनी महागठबन्धने समागत्य मल्लाहमतवित्तकोषं स्पृष्टवान्, तथापि नारीमतदाता राजग–पक्षे स्थिता।

संजयसरावगी, विजयचौधरी, जीवेशमिश्र, मदनसहनी–एते चत्वारः मन्त्रिणः सक्रियाः सन्ति,

येन राजगस्थिति दृढीभूता।

कोसी–प्रदेशेऽपि राजग–बलम्

मधेपुरा–जनपदस्य चत्वारासनेषु द्वे–द्वे आसने राजग–महागठबन्धनयोः गतानि। सहरसा–जनपदस्य चत्वारासनेषु त्रयः राजगविजयः, एकः महागठबन्धनस्य।

अस्मिनि वारेऽपि सहरसा–आलमनगरयोः राजगपक्षे बलम्। मधेपुरा–आसने पूर्व–शिक्षामन्त्री प्रो. चन्द्रशेखर (राजद्) विरुद्धे जदयू–दलस्य कविताकुमारीशाह प्रतिस्पर्धिष्यति। आलमनगरात् जदयू–दलस्य नरेन्द्रनारायणयादवः पुनः मैदानम् अवतिष्ठते।

मुंगेर–प्रमण्डलस्य प्रतिष्ठा–परीक्षा

मुंगेर–प्रमण्डलस्य द्वे आसने अस्मिनि वारे प्रतिष्ठिते।

तारापुर–आसनतः उपमुख्यमन्त्री सम्राटचौधरी,

लखीसराय–आसनतः उपमुख्यमन्त्री विजयकुमारसिन्हा प्रतिस्पर्धिष्यतः। तारापुरे राजद्–दलस्य अरुणकुमारः,

लखीसराये कांग्रेसदलस्य अमरेशकुमारः प्रत्याशिनौ।

२०२० तमे वर्षे मुंगेर–प्रमण्डले तिव्रस्पर्धायामपि अन्तिमे प्रवासे राजगदलस्य विजयः आसीत्। अस्मिन् वारे चिरागपासवान–उपेन्द्रकुशवाह–आगमनेन राजगपक्षस्य आधारः वर्धितः।

नालन्दा–प्रदेशे नीतीश–कारकः प्रमुखः-

नालन्दा–जनपदस्य सप्तासनेषु २०२० तमे वर्षे षट् राजग–दलस्य।अस्मिन् वारेऽपि नीतीशकुमारस्य गृहजनपदः राजगपक्षस्य सुरक्षिततमः प्रदेशः। महागठबन्धनदलः भूमिहार–

मतवित्तकोषं लक्षीकृत्य रणनीतिं परिवर्तितवान्।

नारी–मत–समर्थनं च नीतीश–प्रभावः निर्णायकौ

वरिष्ठ–पत्रकारः अरुण–पाण्डेयः कथयति— “२०२० तमे वर्षे यथा, अस्मिनि वारेऽपि प्रथमचरणे राजग–पक्षस्य स्थिति दृढा। महिला–मतदात्रीणां (४८%) मौन–समर्थनं नीतीशकुमारस्य अस्ति। चिरागपासवान, उपेन्द्रकुशवाहयोः समागमेन गठबन्धनस्य बलं वर्धितम्।”

अन्यः पत्रकारः गौतमचौधरी वदति— “राजग–पक्षाय वास्तविक–आह्वानं द्वितीयचरणे भविष्यति, यत्र भोजपुरीप्रदेशे जन–सुराजदलस्य, तेजस्वीयादवस्य च प्रभावः अधिकः। तथापि नारीभ्यः प्रदत्ता दशसहस्ररूप्यकसहायता तथा नीतीशकारकः प्रथमचरणे राजगपक्षाय वृद्धिं दास्यतः।”

हिन्दुस्थान समाचार / अंशु गुप्ता