जुबिन गर्गस्य मृत्योः परिशीलनाय न्यायिक आयोगस्य गठनं महत्वपूर्णं चरणम् - मुख्यमंत्री
गुवाहाटी, 04 नवम्बरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त–बिस्व–सरमा नाम्ना उक्तं यत् गायकस्य जुबिन–गर्ग–नाम्नः दुर्भाग्यपूर्ण–मृत्यौ उत्पन्नासु परिस्थितिषु अन्वेषणार्थं उच्चन्यायालयस्य कार्यरत–न्यायाधीशस्य अध्यक्षतायां न्यायिक–आयोगस्य गठ
मुख्यमंत्री डॉ हिमंत बिस्व सरमा ‘नियुत मोइना 2.0’ योजना के तहत चेक वितरण शुरू करते हुए।


गुवाहाटी, 04 नवम्बरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त–बिस्व–सरमा नाम्ना उक्तं यत् गायकस्य जुबिन–गर्ग–नाम्नः दुर्भाग्यपूर्ण–मृत्यौ उत्पन्नासु परिस्थितिषु अन्वेषणार्थं उच्चन्यायालयस्य कार्यरत–न्यायाधीशस्य अध्यक्षतायां न्यायिक–आयोगस्य गठनस्य निर्णयः एकः महत्वपूर्णः चरणः अस्ति।

मुख्यमन्त्रिणा सर्वेभ्यः प्रति अपील् कृतं यत् आयोगस्य कार्यप्रक्रियायां सर्वे सम्पूर्णं सहयोगं ददतु, सक्रियतया च सहभागित्वं वहन्तु। यथा जुबिन–गर्गस्य मृत्युसम्बद्धः प्रत्येकः तथ्यः प्रकाशं आगच्छेत्, पूर्ण–पारदर्शिता–निष्पक्षताभ्यां सह न्यायः सुनिश्चितः भवेत्।

---------

हिन्दुस्थान समाचार