भारतबांग्लादेशदेशाभ्याम् आगच्छन्तम् आव्रजनं निरोद्धुं ‘अस्थायी’ वीजानाम्‌ निरस्तिकरणाय कनाडा सज्जं भवति
ओटावा, 4 नवंबरमासः (हि.स.)कनाडादेशः भारत–बाङ्ग्लादेशयोः आव्रजनस्य विषये महतीषु गडबडिषु प्रकटितासु वार्तासु दृष्ट्वा ‘अस्थायी’ वीजानाम्‌ रद्दीकरणस्य अधिकारं प्राप्नुयात् इति ‘कानूनी मार्गम्’ अन्वेष्टुं निर्णयं कृतवान्‌। अमेरिकीय-चैनल्‌–सीबीएस्‌–न्य
कनाडा के प्रधानमंत्री मार्क कार्न


ओटावा, 4 नवंबरमासः (हि.स.)कनाडादेशः भारत–बाङ्ग्लादेशयोः आव्रजनस्य विषये महतीषु गडबडिषु प्रकटितासु वार्तासु दृष्ट्वा ‘अस्थायी’ वीजानाम्‌ रद्दीकरणस्य अधिकारं प्राप्नुयात् इति ‘कानूनी मार्गम्’ अन्वेष्टुं निर्णयं कृतवान्‌।

अमेरिकीय-चैनल्‌–सीबीएस्‌–न्यूज़्‌ इति वार्ताप्रसारणसंस्थायाः प्रतिवेदनानुसारं तस्याः कनाडासरकारस्य ‘आन्तरिक’ दस्तावेजाः प्राप्ताः, येषु निर्दिष्टं यत्‌—सरकार भारत–बाङ्ग्लादेशयोः अपसिद्धेः सन्देहात्‌ ‘अस्थायी वीजाधारकानां समूहानां आवेदनानि’ नितस्तिकरणस्य अधिकारम् इच्छति।आव्रजनमन्त्रालयस्य विभागीय-प्रस्तुतीकरणे उक्तं यत्‌ आप्रवासन–शरणार्थी–नागरिकता–कनाडा (IRCC), कनाडा सीमासेवासंस्था (CBSA) च तथा अज्ञात–अमेरिकीसहयोगिनः, मिथ्या–आगन्तुकवीजावेदनानाम्‌ अन्वेषणं कृत्वा तानि नीरस्तीकर्तुं योजनां कुर्वन्ति।

प्रस्तुतीकरणे उल्लिखितं यत्‌—कनाडीयसंस्थानानि अमेरिकीयसहयोगिभिः सह एकं कार्यसमूहं निर्मितवन्तः, यः अधिकारिणः वीजा–अस्वीकृति–नीरस्तिकरणयोः अधिकारैः सशक्तान्‌ करोति, भारतं च बाङ्ग्लादेशं च ‘विशिष्ट–समस्यायुक्त–देशौ’ इति अभिहितवन्तः। दस्तावेजस्य एका भागे निर्दिष्टं यत्‌—‘सामूहिक–रूपेण वीजा–रद्दीकरणस्य’ शक्तयः कथं प्रयुज्येरन्‌। तत्र महामारी, युद्धं, ‘देशविशिष्ट–वीजाधारकाः’ इत्यादीनि काल्पनिक–परिदृश्यानि सूचीक्रियन्ते।

यद्यपि सार्वजनिकरूपेण कनाडादेशस्य आव्रजनमन्त्री लीना–दियाब्‌ इत्यस्मिन्‌ विषयेस्मिन्‌ उक्तवती—महामारी वा युद्धं एव एतासां शक्तीनां याचनायाः कारणं, किन्तु ‘देशविशिष्ट–वीजाधारकान्‌’ न निर्दिष्टवती। एषः उपबंधः सरकारस्य ‘सीमा–विधान–बिल्‌–सी–2’ इत्यस्य भागरूपेण संसदायाम्‌ प्रस्तुतः। ततः परं एषः विधेयः द्विधा विभक्तः, यत्र ‘सामूहिक–वीजा–रद्दीकरणम्’ ‘सी–12’ इत्यस्मिन्‌ समाविष्टम्‌, यं शीघ्रं पारितुं सर्वकारः आकाङ्क्षति।

एतस्मिन्‌ मध्ये देशे ३०० अधिकाः नागरिक–संघटनाः अस्य विधेयस्य विषये चिन्ताम्‌ व्यक्तवन्तः। ‘प्रवासी–अधिकार–नेटवर्क्‌’ इत्याख्यया संस्थया उक्तं यत्‌—एतत्‌ सामूहिक–निरस्ती करणं सर्वकारं ‘सामूहिकनिर्वासनयन्त्रं’ स्थापयितुं समर्थं करिष्यति। आव्रजनवकीलाः अपि प्रश्नं कृतवन्तः यत्‌—किं एषा सामूहिक–वीजा–निरस्तिकरणशक्ति संघीय–सरकारं प्रार्थितवती यतः सैव आवेदनप्रकरणेषु प्रलम्बितसंख्यां न्यूनयितुं इच्छति।

प्रपत्रे निर्दिष्टं यत्‌—भारतीयनागरिकैः शरणदावेभ्यः २०२३–मई मासे प्रतिमासं ५००–अधः आसन्‌, किन्तु २०२४–जुलाईमासे ते २०००–संख्यां प्राप्तवन्तः। प्रस्तुतीकरणे उक्तं यत्‌ भारतात्‌ ‘अस्थायी–निवासी–वीजा’ आवेदनानां सत्यापनप्रक्रिया आवेदनप्रवर्तनं विलम्बयति। २०२३–जुलाईमासान्ते प्रसंस्करण–समयः ३० दिनात्‌ ५४ दिनानि जातः। अनुमोदनमूल्यम् अपि २०२४ मध्ये न्यूनः जातः यतः दीर्घ–सत्यापन–प्रक्रिया अपनिता। विगतमासे IRCC–संस्था CBसी–न्यूज़्‌ इत्यस्मै उक्तवती यत्‌—“नवीनाः शक्तयः कस्यापि विशिष्ट–समूहस्य कृते न प्रार्थिताः, निर्णयाः अपि एकतर्फीयाः न भविष्यन्ति।”

अक्टोबर्‌ २०२४ मध्ये तदा–कालीन–आव्रजनमन्त्री मार्क्‌–मिलर्‌–नामधेयाय ज्ञापनं समर्प्य, तं विभागाय अतिरिक्तप्रपत्रस्य–शक्त्यः दातुं आग्रहः कृतः, देशनाम–विना। ज्ञापने उक्तं यत्‌—‘अस्थायी–निवासीप्रपत्राणां निरस्तिकरणशक्ति सुरक्षासंकटम् न्यूनं करोति, तथा प्रपत्राणां दुरुपयोगं सीमितं करोति।’

सीबीसी–न्यूज़्‌–चैनल्‌–सूचयति यत्‌—एतद्‌ प्रस्तावम् दृष्ट्वा तस्याः दियाब्‌–कार्यालयं, आव्रजनविभागं, वैश्विकप्रकरणविभागं च प्रश्नाः प्रेषिताः। उत्तररूपेण विभागः उक्तवान्‌ यत्‌—सीमासंख्यां न्यूनयितुं, सूचनाविनिमयं वृद्धयितुं, अवास्तव–आगन्तुकानां अवैध–प्रवेशं च न्यूनीकर्तुं आधारभूत–उपायाः स्वीकृताः। तत्र ‘दुरुपयोग–अधिकदेशेषु’ अस्थायी–वीजावेदनानां कठोरपरीक्षणं समाविष्टम्‌।

विभागः उक्तवान्‌ यत्‌—२०२४–जूनमासे अमेरिकात्‌ अवैधप्रवेशप्रयत्नेषु ९७% ह्रासः जातः। तथैव २०२४–मईमासे टीआरवीधारकानां शरणदावेभ्यः ७१% न्यूनता जाताः।

एतेषु घटनासु कनाडासरकारा भारत–सम्बन्धान्‌ पुनः पुनः स्थिरीकर्तुम्‌ प्रयतते। २०२३–वर्षे प्रधानमन्त्रिणा जस्टिन्‌–ट्रूडो–नामधेयेन भारतं आरोपितं यत्‌—हरदीपसिंहनिज्जरः सिखविच्छिन्नवादीकार्यकर्तुः वधकारणे भारतसर्वकारस्य एजेन्टाः सम्भाव्याः। भारतसर्वकारेण एते आरोपाः खण्डिताः।

अद्य, भारतप्रधानमन्त्री नरेन्द्रमोदी जून–मासे कनानास्किस्‌–प्रदेशे जी–७–शिखरसम्मेलने भागं कृतवान्‌, यत्र उभयप्रधानमन्त्रीकार्णी इत्यनया सह सम्बन्धस्य पुनः सुदृढीकरणं अभ्यदिशताम्‌। अगस्ते उभौ राष्ट्रौ परस्पर–नूतन–उच्चायुक्तौ नियुक्तवन्तः।

एषां शक्तीनां याचनां प्रति, आईआरसीसी संस्थया सीबीसी–न्यूज़्‌–प्रश्नस्य यः अर्थः—एतद्‌ प्रस्तावः भारतकनाडयोः सम्बन्धेषु किं परिणामं जनयिष्यति—न उत्तरं दत्तम्‌।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता