Enter your Email Address to subscribe to our newsletters

रायपुरम्, 4 नवंबरमासः (हि.स.)।भारतस्य वाणिज्योद्योगमन्त्रालयस्य अन्तर्गतं कृषि-संसंस्कृतखाद्यपदार्थ-निर्यातविकासप्राधिकरणम् (एपीडा) इत्यनेन छत्तीसगढ़राज्यतः कोस्टारिकादेशं प्रति द्वादशमेट्रिकटनं फोर्टिफाइड् चावलगिरी (एफआरके) इत्यस्य प्रथमं निर्यातप्रेषणं सुलभीकृतम्। रायपुरनगरे स्थितं स्पञ्ज् एण्टरप्राइजेस् प्राइवेट् लिमिटेड् इत्येतत्संस्थानं प्रथमं प्रेषणं निर्यातितवन्तम्। शासनस्य अद्य प्रदत्तसूचनानुसारं एषा योजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदर्शिनः कार्यक्रमस्य “कुपोषणमुक्तभारत” इत्यस्य अनुरूपा अस्ति, या पोषणाभियानस्य अन्तर्गतं क्रियान्विता भवति। अस्य माध्यमेन भारतीयखाद्यनिगमः (एफसीआई) सर्वदेशे फोर्टिफाइड् चावलं वितरयति।
फोर्टिफाइड् चावलगिरिनिर्यातः भारतस्य आन्तरिकपोषणमिशनं वैश्विकसंपर्केण संयोजयन् एकः महत्वपूर्णः पदक्षेपः भवति। अस्य प्रयत्नस्य उद्देश्यं कुपोषणम्, अनिमियाम् इत्यादीनां सूक्ष्मपोषकतत्त्वाभावानां निवारणं च अस्ति, सह भारतीयकृषिनिर्यातपोर्टफोलियोस्य सुदृढीकरणेन सह।
छत्तीसगढ़राज्येन चावलस्य तथा फोर्टिफाइड् चावलोत्पादानां निर्यातवृद्ध्यर्थं निरन्तरप्रयत्नाः कृताः, येन राज्यस्य कृषकाः, मिलमालिकाः, निर्यातकाः च अन्तरराष्ट्रीयबाजारेषु ख्यातिं लब्धवन्तः। कोस्टारिकादेशं प्रति एफआरके-निर्यातस्य सफलं प्रेषणं पोषणसमृद्धखाद्यपदार्थानां वैश्विकआपूर्तिशृंखलायां छत्तीसगढ़स्य वर्धमानभूमिकां सूचयति।
अस्मिन्नेव अवसर एव एपीडायाः अध्यक्षः अभिषेकदेव इत्याख्यः एतत् सिद्धिं प्राप्तवान् निर्यातकान् हितधारिणश्च अभिनन्दितवान्। सः उक्तवान् यत् भारतात् फोर्टिफाइड् चावलस्य निर्यातः न केवलं देशस्य कृषिनिर्यातपोर्टफोलियोम् अधिकं सुदृढं करोति, किन्तु विज्ञानाधारितैः विश्वप्रमाणितैः खाद्यसमाधानैः कुपोषणनिवारणाय अस्माकं दृढप्रतिबद्धतां अपि दर्शयति। सः निर्यातकान् प्रति एपीडायाः निरन्तरं समर्थनं फोर्टिफाइड् मूल्यवर्धितखाद्यपदार्थानां बाजारविस्तारार्थं दास्यतीति आश्वासितवान्।
छत्तीसगढ़चावलनिर्यातकसंघस्य (टीआरईए-सीजी) अध्यक्षः मुकेशजैन इत्याख्यः एपीडायाः सहयोगस्य प्रशंसा कृतवान् तथा उक्तवान् यत् आगामिदिनेभ्यः नवगन्तव्येषु एफआरकेनिर्यातयोजना विधास्यते। सः छत्तीसगढ़ात् कृषि-निर्यातवृद्ध्यर्थं एपीडायाः सततसहयोगम् अपि याचितवान्। रायपुरस्थितं स्पञ्ज् एण्टरप्राइजेस् प्राइवेट् लिमिटेड् इत्येतत्संस्थानं द्वादशमेट्रिकटनं फोर्टिफाइड् चावलगिरी निर्यातितवन्तम्।
विदितं च यत् फोर्टिफाइड् राइस् कर्नेल् (एफआरके) इत्यस्य निर्माणं चावलपिष्टं लोहतत्त्वेन, फोलिक-अम्लेन, विटामिन्-बीद्वादशेन च मिश्र्य कृतम्। ततः एतानि पोषकतत्त्वानि चावलदाणकवत् आकारं प्राप्नुवन्ति, पुनः निश्चितेन अनुपातेन सामान्यचावलेन सह मिश्र्य तस्य पोषणमूल्यं वर्ध्यते।
एफआरके-निर्यातः भारतस्य खाद्यसुदृढीकरणक्षेत्रे तां तां प्रौद्योगिकीक्षमतां दर्शयति, सह वैश्विकखाद्यसुरक्षायै पोषणसुधाराय च तस्य दृढप्रतिबद्धतां प्रकटयति। छत्तीसगढ़राज्यतः फोर्टिफाइड् राइस् कर्नेलस्य एषा प्रथमः सफलः निर्यातः भारतस्य कृषिनिर्यातक्षेत्रे एकं महत्वपूर्णं सिद्धिं सूचयति। एषः प्रयत्नः भारतं पौष्टिकगुणयुक्तानां उच्चगुणवत्ताखाद्यपदार्थानां विश्वसनीयपुरस्कर्तारं रूपेण प्रतिष्ठापयन् एपीडा, छत्तीसगढ़शासनं, निजीक्षेत्रं च इत्येषां सहयोगात्मकसामर्थ्यं दर्शयति।
हिन्दुस्थान समाचार