इतिहासस्य पृष्ठेषु ५ नवम्बरः — भारतस्य ऐतिहासिकः मंगल-अभियानम्
अयं दिवसः भारतस्य अन्तरिक्ष-विज्ञानस्य इतिहासे स्वर्णाक्षरैः लिखितः। ५ नवम्बर २०१३ तम्यां तिथौ भारतवर्षेण अन्तरिक्ष-विज्ञानक्षेत्रे नूतनं शिखरं स्पृष्टम्, यदा भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनम् (इसरो) स्वस्य प्रथमं मंगलग्रह-परिक्रमण-मिशनम् , यत् म
77a504d1524a915d55cc0851f7788ad1_95012956.jpg


अयं दिवसः भारतस्य अन्तरिक्ष-विज्ञानस्य इतिहासे स्वर्णाक्षरैः लिखितः। ५ नवम्बर २०१३ तम्यां तिथौ भारतवर्षेण अन्तरिक्ष-विज्ञानक्षेत्रे नूतनं शिखरं स्पृष्टम्, यदा भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनम् (इसरो) स्वस्य प्रथमं मंगलग्रह-परिक्रमण-मिशनम् , यत् मंगलयानम् इति प्रसिद्धम्, सफलतया अन्तरिक्षे प्रक्षिप्तम्।

एषः प्रक्षेपणः आन्ध्रप्रदेशे श्रीहरिकोटानामके सतीशधवन-अन्तरिक्ष-केंद्रे पी.एस.एल.वी–C25 इत्यनेन रॉकेटेनेव कृतः। तस्मिन् क्षणे भारतं अन्तरिक्ष-अन्वेषणस्य इतिहासे नवीनं अध्यायं लिखितवान्।

अस्मिन्नेव कार्ये सर्वाधिकं उल्लेखनीयम् यत् – भारतं मंगलकक्षां प्राप्तुं प्रथमं एशियदेशः जातम्, तथा प्रथमप्रयासेन एव सफलतां प्राप्तवान् इति। ₹४५० कोटिरूप्यक-मूल्येन निर्मितम् एतत् मिशनं जगति सर्वाधिक-न्यून मूल्येन अन्तरग्रहीय-अभियानम् अभवत्।

भारतात् पूर्वं केवलं अमेरिका रूसदेशः च यूरोपीय-अन्तरिक्ष-एजेंसी एव मंगलकक्षां प्रति यानानि प्रेष्य सफलानि आसन्। प्रायः दशमासपर्यन्तं दीर्घयात्रां कृत्वा मंगलयानम् २४ सितम्बर २०१४ तमे दिने मंगलकक्षायां सफलतया प्रविष्टम्। एषः मिशनः केवलं इसरो-संस्थायाः प्रौद्योगिक-कौशलस्य प्रतीकः न, अपि तु भारतस्य वैश्विक-अन्तरिक्ष-समुदाये नूतनं गौरवम् अपि दत्तवान्।

महत्वपूर्ण ऐतिहासिक घटनाचक्रः (५ नवम्बरस्य दिने)

१५५६ ई. – द्वितीय-पाणिपत्-युद्धे मुग़ल-शासकः अकबरः हेमूं पराजितवान्।१६०५ ई. – गाइ फॉक्स् इत्यनेन ब्रिटिश्-संसद् विस्फोटयितुं प्रयासः कृतः – यः गनपाउडर-प्लॉट् इति प्रसिद्धः। अस्य स्मरणार्थं गाइ फॉक्स्-दिवसः प्रति वर्षं मन्यते।१६३० ई. – स्पेनदेशः च इंग्लैण्ड् मध्ये शान्तिसन्धिः सम्पन्ना।१६३९ ई. – मैसाच्युसेट्स्-प्रदेशे प्रथमः डाक-कार्यालयः स्थाप्यते स्म।१६७८ ई. – ब्रैंडनबर्गर्-नामकं जर्मन-सैनिकदलम् ग्रीफ्सवाल्ड्-नगरं स्वीडन-राज्ये अधिगृहीतवन्तः।१७२५ ई. – स्पेनदेशः च आस्ट्रियाराज्ये गुप्तसन्धिं कृतवन्तौ।१८११ ई. – अल् सल्वाडोरदेशे स्पेनी-शासनविरुद्धं प्रथमं स्वातन्त्र्य-सङ्ग्रामः।१८५४ ई.– क्रीमिया-युद्धे ब्रिटिश्-फ्रान्स्-संयुक्तसेना इकेरमानस्थले रूसीसैन्यं पराजितवती।१८७२ ई. – उल्येसेस् एस्. ग्रान्ट् पुनः अमेरिकादेशस्य राष्ट्रपतिः अभवत्।१९१४ ई.– इंग्लैण्ड् च फ्रान्सराष्ट्रेभ्यः तुर्की-देशं प्रति युद्धघोषणा।१९२० ई. – इण्डियन् रेड् क्रॉस् सोसाइटी-नामकस्य संस्थायाः स्थापना।१९३० ई.– सिन्क्लेयर् लेविस् इत्यस्मै साहित्ये नोबेल्-पारितोषिकम् प्रदत्तम्।१९५१ ई.– अमेरिका-देशेन नेवाडा-केन्द्रे परमाणु-परीक्षणम्।१९६१ ई. – भारतस्य प्रथमप्रधानमन्त्री जवाहरलालनेहरू न्यूयॉर्क्-नगरं प्रति यात्रां कृतवान्।१९७६ ई. – सोवियत्-संघेन परमाणु-परीक्षणम्।१९८५ ई.– तंजानियादेशस्य राष्ट्रपतिः जूलियस् न्येरेरे पदत्यागं कृतवान्।१९८९ ई. – मीरा साहिब फातिमा बीबी भारतस्य सर्वोच्चन्यायालयस्य प्रथमस्त्री-न्यायाधीशः अभवत्।१९९५ ई. – इजराइल्-प्रधानमन्त्री यित्जाक् रॉबिन् हतवन्तः।२००१ ई. – भारतं च रूस् मिलित्वा तालिबानस्य अफगान्-सरकारे सहागाभितां निरस्तवन्तौ।२००४ ई. – गाजाप्रदेशे च पश्चिम-तटस्य चतुर्बस्तीनां परित्याग-योजना एरियल् शैरोन् इत्यस्मै स्वीकृता।२००६ ई.– इराकदेशे सद्दाम् हुसैनः मानवताविरोधे अपराधात् मृत्युदण्डेन दण्डितः।२००७ ई. – चीनदेशस्य प्रथमं चन्द्रयानम् “चांग्-१” चन्द्रकक्षां प्राप्तम्।२०१३ ई.– भारतस्य मंगलयान-मिशनम् प्रक्षिप्तम्, यत् भारतस्य प्रथमं अन्तरग्रहीय-अभियानम् आसीत्, च यत्र भारतं प्रथमप्रयासेन एव मंगलकक्षां प्राप्तवती जगतः प्रथमं राष्ट्रम् अभवत्।

जन्मदिनानि

१८७० ई. – चित्तरञ्जनदासः– महान् स्वातन्त्र्यसेनानी।१९१७ ई.– बनारसीदास् गुप्तः – हरियाणाराज्यस्य पूर्वमुख्यमंत्री, स्वातन्त्र्यसैनिकः।१९२१ ई. – उदयराजसिंहः – प्रसिद्धः हिन्दी-साहित्यकारः।१९३० ई. – अर्जुनसिंहः – वरिष्ठः काङ्ग्रेस्-राजनीतिज्ञः।१९३८ ई. – सुहासः पाण्डुरङ्गः सुखात्मे – प्रख्यातः भारतीयवैज्ञानिकः तथा परमाणु-ऊर्जा-नियामक-मण्डलस्य पूर्वाध्यक्षः।

निधनानि१९१५ ई. – फिरोजशाहः मेहताः – प्रसिद्धः राजनेता, बम्बई-नगरपालिकायाः संस्थापकः।१९५० ई. – फैयाजखानः– ध्रुपद-खयालगायकः श्रेष्ठतमः।१९८२ ई. – विजयदेवः नारायणः साही – प्रसिद्धः कविः, आलोचकश्च।१९९८ ई. – नागार्जुनः – यथार्थवादी कवि तथा लेखकः।१९९९ ई. – मेल्कम् मार्शल– वेस्टइण्डीज्-देशस्य महान् वेगवान् क्रीडकः (गोलन्दाजः)।२००८ ई. – बी. आर्. चोपडाः – प्रसिद्धः चलचित्र-निर्माता-निर्देशकः।२०११ ई. – भूपेन हजारिका – प्रख्यातः गीतकारः, गायकः, संगीतकारः।२०१३ ई. – परमानन्दः श्रीवास्तवः – विख्यातः हिन्दी-साहित्यालोचकः।२०२२ ई. – श्यामसरननेगिः – हिमाचलप्रदेशे देशस्य प्रथममतदाता प्रसिद्धशिक्षकः।२०२४ ई.– शारदासिन्हा – बिहारराज्यस्य सुप्रसिद्धा गायिका।

विशेष-दिवसःअन्ताराष्ट्रिय-रेड्-क्रॉस्-दिवसः (सप्ताह-आयोजनम्)

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता