देव दीपावली पर्वणि गौदोलियातो दश्वाशमेध क्षेत्रस्य परिधौ न आदेक्ष्यन्ते वाहनानि
वाराणसी, 04 नवम्बरमासः (हि. स.)।वाराणस्यां कार्तिकपूर्णिमायाः अवसरं प्रति बृहद्रूपेण आयोज्यमाने देवदीपावलि–उत्सवे सहभागीभवन्तः जनाः यातायातपरिवर्तनात् किंचित् क्लेशं अनुभवितुं शक्नुवन्ति। देवदीपावलिम् उद्दिश्य वाराणस्यां यातायातरूट् मध्ये अल्पः परि
देव दीपावली ट्रैफिक स्टॉप


वाराणसी, 04 नवम्बरमासः (हि. स.)।वाराणस्यां कार्तिकपूर्णिमायाः अवसरं प्रति बृहद्रूपेण आयोज्यमाने देवदीपावलि–उत्सवे सहभागीभवन्तः जनाः यातायातपरिवर्तनात् किंचित् क्लेशं अनुभवितुं शक्नुवन्ति। देवदीपावलिम् उद्दिश्य वाराणस्यां यातायातरूट् मध्ये अल्पः परिवर्तनः कृतः अस्ति। गौदौलियात् दशाश्वमेधप्रदेशं प्रति आगच्छन्ति यानानि सर्वाणि एकद्विकिलोमीटरपर्यन्तवर्तिषु चौरासु एव निरोद्धानि भविष्यन्ति। देवदीपावलौ भवितुम् अपेक्षितां भीडं दृष्ट्वा सुरक्षाकारणेन यातायाते परिवर्तनं विधीयते।

वाराणस्याः पुलिस–उपायुक्तः यातायातविभागीयः अनिलकुमारयादवः अवदत् यत् देवदीपावलिनिमित्तं यातायाते किञ्चित् परिवर्तनं भविष्यति। मैदागिन्–चतुष्पथि यानानि चौकं गत्वा गौदौलियादिशं प्रति गन्तुं न शक्नुवन्ति। मैदागिनस्य टाउनहॉलमैदाने निर्मितायां पार्किङ्ग्–स्थले यानानि स्थापयितुं शक्यन्ते। एवं बेनियाबागदिशतः गौदौलियां प्रति गच्छन्ति यानानि बेनियाबागे एव निरोद्धानि भविष्यन्ति, तत्र च निर्मितायां पार्किङ्ग्–स्थले स्थापनीयानि स्युः।

पुलिस–उपायुक्तेन उक्तं यत् रामपुराचौराहात् लक्षाचौराहात् अग्रवालचतुष्पथः सोनारपुरत्रिपथः च गौदौलियादिशं प्रति गच्छन्ति यानानि तत्रैव निरोद्धानि भविष्यन्ति। गौदौलियाम् प्रति आगच्छन्ति यानानां कस्यापि अनुमतिः न भविष्यति, तानि विचलयित्वा विहनस्थापन–स्थलेषु प्रेषितानि भविष्यन्ति। देवदीपावली समाप्ता, ततः परं प्रातःकालपर्यन्तं एषा व्यवस्था प्रवर्तिष्यते।

---------------

हिन्दुस्थान समाचार