पश्चिमबङ्गे विशेषगहनपुनरीक्षणस्य प्रथमः चरणः आरब्धः, केवलं 32.06 प्रतिशतं मतदातॄणां नामानि एव 2002 तमे वर्षस्य सूचीसहितं मेलितानि
कोलकाता, 04 नवम्बरमासः (हि. स.)। पश्चिमबङ्गे निर्वाचन-आयोगेन (ई.सी.आइ.) मतदाता-सूच्याः विशेषगहनपुनरीक्षणम् (एस्.आइ.आर्.) इति कार्यस्य प्रथमचरणम् आरब्धम् कृतम्। अद्यावधि सम्पन्नायां “मैपिङ्–मैचिङ्” प्रक्रियायां वर्तमानसूच्याः केवलं 32.06 प्रतिशतं न
चुनाव अधिकारी


कोलकाता, 04 नवम्बरमासः (हि. स.)। पश्चिमबङ्गे निर्वाचन-आयोगेन (ई.सी.आइ.) मतदाता-सूच्याः विशेषगहनपुनरीक्षणम् (एस्.आइ.आर्.) इति कार्यस्य प्रथमचरणम् आरब्धम् कृतम्। अद्यावधि सम्पन्नायां “मैपिङ्–मैचिङ्” प्रक्रियायां वर्तमानसूच्याः केवलं 32.06 प्रतिशतं नामानि एव 2002 तमे वर्षस्य मतदाता-सूच्यां दृश्यन्ते स्म। 2002 तमे वर्षे एव राज्ये अन्तिमवारं विशेषपुनरीक्षणं कृतम् आसीत्, तदेव च अस्य पुनरीक्षणस्य आधाररूपेण गृहीतम्। “मैपिङ्–मैचिङ्” इति कार्यं अद्यापि प्रवर्तमानम् अस्ति।

पश्चिमबङ्गमुख्यनिर्वाचनाधिकारिणः (सी.ई.ओ.) कार्यालयस्य वरिष्ठः कश्चन अधिकारी उक्तवान् यत् वर्तमानमतदाता-सूच्यां समग्रतः प्रायः 7.66 कोटीनि नामानि सन्ति। अद्यावधि परीक्षणे 2.46 कोट्यधिकानि एव नामानि दृश्यन्ते यत्र मतदातॄणां वा तेषां मातापितॄणां नामानि 2002 वर्षस्य सूचीमध्ये प्राप्तानि स्युः। अधिकारी उक्तवान् यत् कार्यसमाप्तौ एषः अङ्कः परिवर्तितुं शक्नोति।

नियतविधानानुसारं येषां नामानि अथवा मातापितॄणां नामानि 2002 वर्षस्य सूचीमध्ये दृश्यन्ते, ते मतदातारः स्वयमेव वैधाः इति मन्यन्ते। ते केवलं विवरणयुक्तं एन्यूमरेशनफार्म् इति पत्रं पूर्य समर्पयितुम् आवश्यकं भविष्यति, चान्यद् पत्रसाक्ष्यं प्रदातव्यम्। ये तु सूचीमध्ये न दृश्यन्ते, तेषां निर्वाचन-आयोगेन निर्दिष्ट-पत्रसाक्ष्यानां मध्ये किञ्चन एकं दातव्यं भविष्यति। आयोगेन उक्तं यत् आधारपत्रं दस्तावेजानाम् अन्तर्गतम् अस्ति, किन्तु केवलम् आधारपत्रं पर्याप्तं न भविष्यति। न च आधारः नागरिकत्वस्य प्रमाणं, नापि आयुप्रमाणं भविष्यति।

त्रिषु चरणेषु सम्पद्यमाने अस्मिन् विशेषगहनपुनरीक्षणे प्रथमचरणे बूथस्तरीयाधिकारीणः (बी.एल्.ओ.) सर्वाणि गृहाणि गत्वा मतदातॄणां विवरणानि सङ्ग्रहीष्यन्ति। अस्य चरणस्य अन्ते प्रारूपमतदाता-सूची (ड्राफ्ट लिस्ट्) प्रकाशिताऽभविष्यति। द्वितीयचरणे राजनैतिकदलगणाः मतदाताश्च प्रारूपसूच्यां दृश्यमानदोषान् अथवा आपत्तीन् निवेदयितुं अवसरं प्राप्स्यन्ति। तदनन्तरं तृतीयचरणे निर्वाचनपञ्जीकरणाधिकारिणा (ई.आर्.ओ.) ताः आपत्तयः परिशोध्य अन्तिममतदाता-सूची प्रकाश्यते। सम्पूर्णः एषः क्रमः मार्च 2026 पर्यन्तं सम्पन्नः भविष्यति। उल्लेखनीयम् यत् पश्चिमबङ्गं त्रयः चान्ये राज्याः, एकं केन्द्रशासितप्रदेशं च गृहीत्वा आगामीवर्षे विधानसभानिर्वाचनं प्रस्तावितम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता