Enter your Email Address to subscribe to our newsletters

जींदनगरम्, 4 नवंबरमासः (हि.स.)। जीन्दजनपदस्य जाजनवालाग्रामनिवासी सैनिकः अमरजीतः नैनः जम्मु-कश्मीरस्य पुंछप्रदेशे स्वसेवायन्त्रस्य शुद्धीकरणकाले अकस्मात् निःसृतया गोलीया आहतः सन् निधनं प्राप्नोत्। अमरजीतः नैनस्य निधनवार्तां श्रुत्वा सर्वे ग्रामवासिनः शोकसागरं प्रविष्टाः, मृतसैनिकस्य परिवारं प्रति संवेदना प्रकटयितुं समागच्छन्। सैनिकस्य अन्त्यसंस्कारः अद्य (मङ्गलवासरे) अपराह्णे तिस्र्यां वेलायां तस्य पितृग्रामे जाजनवाले सैन्यसम्मानपूर्वकं सम्पाद्यते। जिलाप्रशासनस्य वक्तव्येन अनुसारं, सोमवासरे ड्यूटीकाले अकस्मात् नायब-अमरजीतः सिंहस्य सेवायन्त्रात् गोली निःसृता या तं एव आहतवती। गोलीनिःस्वनं श्रुत्वा शिविरे आकस्मिकचञ्चलता अभवत्, सहकारीसैनिकाः तत्क्षणं उपस्थिताः, तं चिकित्सालयं नीतवन्तः, किन्तु तत्रैव तस्य प्राणान्तः जातः। अद्य ग्रामे तस्य अन्त्यसंस्कारः विधास्यते।
जाजनवालाग्रामे वर्षे एकस्मिन् एषः द्वितीयः शहादतः अस्ति। गतस्य वर्षस्य जुलैमासस्य अष्टमे दिने अपि तत्रैव ग्रामस्य सैनिकः प्रदीपः नैनः कश्मीरप्रदेशे आतंकवादिभिः सह युध्यमानः वीरगतिम् गतः।
ग्रामजनानुसारम्, अमरजीतः नैनः संतरीपदे नियोजितः आसीत्, अत्यन्तं मिलनसारः चासीत्। ग्रामं प्रति आगत्य सः सर्वैः सह हार्द्रतया मिलति स्म।
----------
हिन्दुस्थान समाचार / Dheeraj Maithani