Enter your Email Address to subscribe to our newsletters


उज्जैनम्, 04 नवंबरमासः (हि.स.)।विश्वविख्यातज्योतिर्लिङ्गभगवन्महाकालेश्वरस्य पुरी उज्जयिन्यां प्रति वर्षं यथा पूर्वं तथैव अस्मिन् वर्षे अपि हरिहरयोः मिलनस्य अद्भुतं दृश्यं दृष्टम्। अत्र सोमवासरे कार्तिकशुक्लचतुर्दश्यां (वैकुण्ठचतुर्दश्यां) अर्धरात्रौ भगवान् महाकालः गोपालमन्दिरं प्रति गतवान्, तत्र च श्रीहरये (भगवतः विष्णोः) हरये च (भगवतः शङ्करस्य) सृष्टेः संचालनभारं न्यवेदयत्। तस्मिन् समये सहस्रशः भक्तजनाः तस्याः अनन्यायाः लीला-घटनायाः साक्षिणः अभवन्। तस्मिन्नवसरे उज्जयिनीकलेक्टर् रोशनसिंहः, महाकालमन्दिरस्य प्रशासकः प्रथमकौशिकश्च उपस्थितौ आस्ताम्।
पुराणेषु निर्दिष्टं यत् देवशयनीएकादश्यां प्रभृत्य देवो विष्णुः पाताललोके बलेः राज्ञः समीपे विश्रामं करोति, तस्मात् तस्मिन् कालखण्डे सम्पूर्णसृष्टेः अधिकारः शङ्करस्य हस्ते भवति। भगवान् महाकालः तदेव भारं पुनरागत्य दातुं वैकुण्ठचतुर्दश्यां रजतपालिकायां आरूढः स्वस्य बिल्वपत्रमालां धारयन् भगवानं विष्णुं प्रति आगच्छति। विशेषं तु यत् एषौ देवयोर्युगलयोः दिव्यो मिलनदर्शनं वर्षे केवलं एकवारं एव सम्भवति।
परम्परानुसारं सोमवासरे रात्रेः एकादशवादने महाकालेश्वरमन्दिरात् सवारी गोपालमन्दिरं प्रति महोत्सवेन निर्गता। आतष्बाजीसमये सवारी महाकालचौर्यादारभ्य गुदरीबाजारं, पटनीबाजारं च अतीत्य गोपालमन्दिरं प्राप्ता। मार्गे भक्तजनाः आतष्बाजीनिर्माणेन भगवान्महाकालस्य स्वागतं चक्रुः।
गोपालमन्दिरे प्राप्ते सति भगवान् विष्णोः भगवतः शङ्करस्य च मिलनं, “हरिहरमिलन” इति प्रसिद्धं, अभवत्। मन्त्रपाठेन सह प्रायः एकघण्टापर्यन्तं पूजनं सम्पन्नम्। ततः पश्चात् भगवानः शङ्करस्य बिल्वपत्रमाला भगवानाय विष्णवे, विष्णोः तु तुलसीमाला भगवानाय महाकालाय अर्पिता। एतेन सृष्टेः सत्ता-परिवर्तनपरम्परा पालिता।
अनेन कालान्तरेण रात्रौ द्वावादने भगवान्महाकालस्य सवारी पुनः स्वमन्दिरं प्रति प्रतिनिवृत्ता।
लोकश्रुत्या एतत् यत् उभयोः भगवतोः मध्ये सृष्टेः अधिकारस्य परस्परं परिवर्तनं भवति। पण्डितपुरोहितैः मन्त्रपाठेन सह तुलसीमालां विष्णोः स्पृष्ट्वा शङ्कराय धाप्यते, तथा बिल्वपत्रमालां शङ्करस्य स्पृष्ट्वा विष्णवे धार्यते। अस्य हरिहरमिलनस्य अनन्तरं भगवान् शङ्करः चतुर्मासपर्यन्तं सृष्टेः भारं विष्णवे समर्प्य हिमालये निवसति।
महाकालमन्दिरस्य पौरहित्यकर्त्ता पण्डितः महेशः शर्मणा उक्तं यत् यदा सवारी गोपालमन्दिरं गच्छति तदा हरिहरौ समीपे उपविष्टौ भवतः। ततः सत्ता-हस्तान्तरणार्थं पूजनविधिः आरभ्यते। तत्र श्रीमहाकालेश्वरस्य श्रीद्वारकाधीशस्य च पूजनं प्रारभ्यते। उभयोः देवयोः दुग्ध- दधि- घृत- मधु- शर्कराभिः पञ्चामृताभिषेकः क्रियते। ततः विष्णोः प्रिया तुलसीमाला भगवानाय महाकालाय, शङ्करस्य प्रिया बिल्वपत्रमाला विष्णवे च समर्प्यते। तुलसीमालां विष्णोः स्पृष्ट्वा शङ्कराय, बिल्वपत्रमालां शङ्करस्य स्पृष्ट्वा विष्णवे धार्यते। एवं प्रियामालापरस्परार्पणेन सृष्टेः सत्ता-हस्तान्तरणं सम्पन्नं भवति।
अग्रे महाकालमन्दिरे मंगलवारप्रातःकाले भस्मआरत्यां भगवान्महाकालाय तुलसीमाला वैष्णवतिलकं च अर्प्य श्रृङ्गारः कृतः। तस्मिन् अवसरि सहस्रशः भक्ताः भगवान्महाकालस्य दिव्यं रूपं दृष्टवन्तः।
पण्डितमहेशशर्मणा उक्तं यत् कार्तिकशुक्लचतुर्दश्यां तिथौ आज प्रातःचतुर्वादने भस्मआरती सम्पन्ना। वीरभद्रस्य अनुमत्याः पश्चात् गर्भगृहे स्थितदेवतापूजनं कृतम्। ततः भगवान्महाकालस्य जलाभिषेकः दुग्धेन दध्ना घृतेन शर्करया फलेरसैश्च पञ्चामृताभिषेकः अभवत्। ततः प्रथमं घंटा निनाद्य “हरिओम्” इति जलं समर्पितम्।
ततः पुजारिभिः भगवतो महाकालस्य श्रीकृष्णस्वरूपेण श्रृङ्गारः कृतः, कर्पूरआरत्या अनन्तरं नवीनमुकुटं धार्यापितम्। महानिर्वाण्यखाडातः भगवान्महाकालाय भस्मनिवेदनं कृतम्। पश्चात् शेषनागस्य रजतमुकुटं, रजतमुण्डमालां रुद्राक्षमालां च तुलसीमालया सह धापितं, फलमिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। झांझमञ्जीरडमरूनादेन सह भगवान्महाकालस्य भस्मआरती सम्पन्ना। बहवः भक्ताः तस्मिन् अवसरि भगवतो महाकालस्य आशिषं प्राप्तवन्तः।
__________
हिन्दुस्थान समाचार