Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 04 नवम्बरमासः (हि.स.)।
विकासखण्डस्य वाड्रफनगरं अन्तर्गतं शासनप्राथमिकविद्यालयं करमाश्रमपुपुटीपुरम् इत्यत्र कार्यरताया: प्रधानशिक्षिकायाः सुचित्रायाः सिंह नाम्न्याः निलम्बनं जनपदाशिक्षाधिकारी–बलरामपुर–रामानुजगञ्जेन कृतम्। आदेशपत्रे निर्दिष्टं यत् विद्यालयकार्यमध्ये प्रमादः, अनवस्थितता च, अधीनकर्मचारिणां प्रति अनुचितव्यवहारश्च, इत्येवं गम्भीरा आरोपाः तस्याः विरुद्धे दृष्टाः।
अनुसन्धानप्रतिवेदने स्पष्टं जातं यत् सुचित्रायाः आचरणं शिक्षकमर्यादायाः अनुरूपं नासीत्। तस्याः कार्यव्यवहारात् विद्यालयस्य शैक्षणिकक्रियासु प्रतिकूलप्रभावः अभवत्। पूर्वं च परिष्कारार्थं निर्देशाः दत्ताः सन्ति, तथापि स्थित्यन्तरं न दृष्टं, अतः एषा प्रशासनिकक्रिया कृता।
निलम्बनकाले सा विकासखण्डशिक्षाधिकारी–वाड्रफनगर -कार्यालयेन सम्बद्धा भविष्यति। आदेशे निर्दिष्टं यत् एतत् निलम्बनं छत्तीसगढ–नागरिकसेवा (वर्गीकरण–नियन्त्रण–अपील) नियमाः 1966 अनुसारं कृतं, तथा निलम्बनावधौ नियमानुसारं जीवननिर्वाहभृत्यं प्रदास्यते। एषा क्रिया शिक्षाविभागेन अनुशासनहीनताया: विषयेषु दृढतां दर्शयति।
हिन्दुस्थान समाचार / Dheeraj Maithani