अहं बिहारं विकसितं राज्यं कर्तुम् इच्छामि - राजनाथसिंहः
सहरसा, 4 नवंबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः आज जिलस्य सिमरि बख्तियारपुर उच्चविद्यालयमैदाने एनडीए–समर्थित–लोजपा (आर) दलस्य प्रत्याशीनः संजयकुमारसिंहस्य पक्षे निर्वाचनसभां संबोधित्य अवदत् यत् — “सिमरि बख्तियारपुरस्य अस्मिन् क्षेत्रे यः जनसाग
राजनाथ सिंह


सहरसा, 4 नवंबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः आज जिलस्य सिमरि बख्तियारपुर उच्चविद्यालयमैदाने एनडीए–समर्थित–लोजपा (आर) दलस्य प्रत्याशीनः संजयकुमारसिंहस्य पक्षे निर्वाचनसभां संबोधित्य अवदत् यत् — “सिमरि बख्तियारपुरस्य अस्मिन् क्षेत्रे यः जनसागरः उमटितः दृश्यते, तस्मात् स्पष्टं ज्ञायते यत् अस्य प्रदेशस्य जनता सर्वथा एनडीए–सर्वकारं पुनः एकवारं स्थापयितुम् अभिप्रायं कृतवती अस्ति।”

सः अवदत् — “अत्रस्थः प्रत्येकः नागरिकः घोषणापत्रम् उद्घाट्य पश्यतु, यानि–यानि वयम् अभ्यनुज्ञातवन्तः, तत्सर्वं वयं पूर्णतया कार्यरूपेण प्रदर्शितवन्तः। नेतॄणां वचनस्य च कर्मणः च मध्ये भेदः न भवितुम् अर्हति।”

राजनाथसिंहः अवदत् — “यदा संजयकुमारसिंहः अस्मात् क्षेत्रात् विजित्य विधानसभां प्राप्स्यति, तदा मुख्यमन्त्रिणः चयनसमये अस्यैव जनसमूहस्य साहाय्येन नीतिशकुमारः पुनः मुख्यमन्त्री भविष्यति।”

सः पुनः अवदत् — “यावत् बिहारस्य मुख्यमन्त्रिणः प्रश्नः, भवन्तः समुचितप्रकारेण जानन्ति यत् सः दीर्घकालं राजनैतिकक्षेत्रे कार्यरतः अस्ति। किन्तु दीर्घकालपर्यन्तं राजनैतिकक्षेत्रे कार्यं कुर्वन्नपि, भारतस्य कस्यचित् अपि राज्यस्य नागरिकः उङ्गुलिं नोत्थापयितुं शक्नोति यत् नीतिशकुमारस्य वस्त्रे भ्रष्टाचारस्य किंचन कलङ्कः उपलक्षितः स्यात्। अस्माकं प्रधानमन्त्रिणः नरेन्द्रमोदिजी इत्यस्य नेतृत्वे एनडीए–सरकारः सम्पूर्णे राष्ट्रे कार्यरतः अस्ति।”

राजनाथसिंहः उक्तवान् — “केंद्रे अपि एनडीए–नेतृत्वे केंद्र–सरकारा सञ्चलति, अस्मिन् च एनडीए–सरकारे लोजपा (आर) दलस्य सुप्रीमो चिरागपासवानः अपि मन्त्री अस्ति। वयं बिहारं विकसितं राज्यं कर्तुम् इच्छामः, अतः अहं अद्य अत्र मतयः याचितुम् आगतः अस्मि। अस्माकं एनडीए–सरकारस्य राजनैतिकपत्राणि पलट्य पश्यन्तु, एनडीए–दलेन यत् उक्तं तत् अक्षरशः पूर्णीकृतं, यद्यपि मध्ये काचित् आपत्ति उपजाता स्यात्।”

सः अवदत् — “अस्माकं मतं भवति यत् राजनैतिकजीवने वचन–कर्मणोः मध्ये भेदः न भवेत्। किन्तु स्वातन्त्र्योत्तर–भारतस्य दीर्घकालपर्यन्तं नेतॄणां कथन–कर्मणोः मध्ये भेदः उत्पन्नः, तेनैव भारतस्य राजनैतिके च नेतॄषु च जनविश्वासः शनैः शनैः लुप्तः अभवत्। अतः वयं यत् वदामः तत् अवश्यं कार्यरूपेण दर्शयिष्यामः। बिहारस्य घोषणापत्रं वा केंद्रस्य घोषणापत्रं वा — यत् यत् वयं प्रतिज्ञातवन्तः तत् सर्वं कार्येण सिद्धं कृतवन्तः। नेतॄणां वचनस्य च कर्मणः च मध्ये भेदः न कर्तव्यः।”

हिन्दुस्थान समाचार / अंशु गुप्ता