खरगोनम् - शासकीयाभियंतृमहाविद्यालयेऽद्य युवसंगमः आयोजितः
खरगोनम्, 04 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य खरगोनजिलायां युवकेभ्यः रोजगारस्य अवसरान् प्रदातुं हेतोः आज मङ्गलवासरे प्रातः एकादशवादनात् अपराह्णत्रयवादनपर्यन्तं उमरखलीमार्गस्थिते शासकीयपॉलिटेक्निकमहाविद्यालये “युवासङ्गमः” (रोजगारस्वरोजगारअप्रेन्ट
इंदौरः रोजगार मेले में 162 युवाओं को प्रतिष्ठित कंपनियों में मिला रोजगार


खरगोनम्, 04 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य खरगोनजिलायां युवकेभ्यः रोजगारस्य अवसरान् प्रदातुं हेतोः आज मङ्गलवासरे प्रातः एकादशवादनात् अपराह्णत्रयवादनपर्यन्तं उमरखलीमार्गस्थिते शासकीयपॉलिटेक्निकमहाविद्यालये “युवासङ्गमः” (रोजगारस्वरोजगारअप्रेन्टिशिपमेलः) इति आयोजनं क्रियते। अस्मिन् मेले विविधानि निजीसंस्थानाṃ द्वारा योग्याः प्रत्याशी नियोजिताः भविष्यन्ति।

जिलारोजगाराधिकारी प्रीतिबाला सस्ते नाम्नी अवदत् यत् अस्मिन् रोजगारमेले स्वरोजगारार्थं ऋणप्रदानकर्तृशासकीयविभागैः अपि युवकेभ्यः स्वरोजगारसम्बद्धा सूचना मार्गदर्शनं च दास्यते।

अस्मिन् मेले अष्टमकक्ष्यातः आरभ्य स्नातकस्नातकोत्तरकक्ष्यां पर्यन्तं अथवा आईटीआईउत्तीर्णाः अष्टादशात् त्रिंशद्वर्षपर्यन्तवयस्का युवकाः भागं ग्रहीतुं शक्नुवन्ति। प्रतिभागिनः स्वस्य शैक्षणिकयोग्यतानां अंकसूच्यः, जीवनवृत्तान्तं (रिज्यूम/सीवी), रोजगारकार्यालयपञ्जीकरणं, समग्रआईडी (अनिवार्यम्), जातिप्रमाणपत्रं, मूलनिवासीप्रमाणपत्रस्य प्रतिलिपयः, द्वे पासपोर्टआकारफोटो च आनीय उपस्थिताः भूत्वा मेलेन लाभं प्राप्नुयुः।अधिकं विवरणार्थं हेल्पलाइनसंख्या 07282-232787 इत्यस्मिन् सम्पर्कः कर्तव्यः।

हिन्दुस्थान समाचार