प्रज्ञा उक्तवती यत् भागवतकथाश्रवणेन जन्मजन्मान्तरकृतपापानि नश्यन्ति।
जौनपुरम् , 4 नवंबरमासः (हि.स.)। उत्तरप्रदेशे जौनपुरजनपदे मुंगराबादशाहपुरस्थानकमार्गस्य समीपे सप्तदिनीया श्रीमद्भागवतकथा सोमवासरे आरब्धा अस्ति। प्रथमदिने वृन्दावनात् आगता कथा–व्यासा प्रज्ञा उक्तवती यत् श्रीमद्भागवतकथाश्रवणेन जन्मजन्मान्तरकृतपापानि न
कथा करते हुए कथा वाचक सुश्री प्रज्ञा जी


जौनपुरम् , 4 नवंबरमासः (हि.स.)। उत्तरप्रदेशे जौनपुरजनपदे मुंगराबादशाहपुरस्थानकमार्गस्य समीपे सप्तदिनीया श्रीमद्भागवतकथा सोमवासरे आरब्धा अस्ति। प्रथमदिने वृन्दावनात् आगता कथा–व्यासा प्रज्ञा उक्तवती यत् श्रीमद्भागवतकथाश्रवणेन जन्मजन्मान्तरकृतपापानि नश्यन्ति। सा उक्तवती यत् भागवतकथाश्रवणात् श्रेष्ठं लोके नास्ति, न च मोक्षस्य लाघवतरं साधनम् अस्ति। प्रत्येकं मनुष्यः समाजे शुभं कर्म कर्तव्यम्। भगवान् श्रीकृष्णेन अपि उक्तं यत् कर्म एव प्रधानम्, अकर्मणा किञ्चित् न संभवति। यः मनुष्यः शुभं कर्म करोति, तस्य शुभं फलम् अवश्यं भवति। यः तु दुष्कर्म करोति, तस्य शुभं फलम् कदापि न भवति। अतः सर्वैः शुभमेव कर्म कर्तव्यम्, यतः भागवतश्रवणेन पापक्षयः भवति। मुख्ययजमानः राजकुमारकसौधन–मालतीदेव्यौ भगवतः श्रीकृष्णस्य आरतीं कृत्वा आशीर्वादं प्राप्नुताम्। अस्मिन् अवसरे राहुल–कसौधनः, गणेश–कसौधनः, संध्या, उपासना इत्यादयः शताधिकाः भक्ताः भागवतकथायाः अमृतरसम् आस्वादयन् आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani