Enter your Email Address to subscribe to our newsletters


अंबिकापुरम्, 04 नवंबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य सरगुजाजिलस्य प्रसिद्धं माँ महामाया मन्दिरं केवलम् अस्य नगरस्य धार्मिकपरिचयः एव नास्ति, किन्तु स्थानिकसमाजस्य सांस्कृतिक–आर्थिकजीवनेन अपि प्रगाढं सम्बद्धम् आस्थास्थलम् अस्ति।
गिरिशृङ्गस्य उपरि स्थितं एतत् मन्दिरं शताब्द्यः यावत् भक्तानां श्रद्धाकेंद्रं जातम् अस्ति। नवरात्रोत्सव–चैत्रोत्सव–अन्यपावनसन्धिषु अत्र दूरदेशात् अपि असंख्याः भक्ताः आगच्छन्ति। मन्दिरपरिसरस्य सौन्दर्यवर्धनम्, सुरक्षा, व्यवस्थापनं च निरन्तरं प्रादेशिकप्रशासनस्य मन्दिरसमित्याः च संयुक्तप्रयत्नेन क्रियते, येन भक्तजनाः सुव्यवस्थितं सुरक्षितं च दर्शनानुभवं लभेरन्।
स्थानिकलोकविश्वासानुसारं माँ महामाया अस्य प्रदेशस्य कुलदेवीरूपेण पूज्यते। मन्दिरस्थापनाकालः स्पष्टः अभिलेखेषु न दृश्यते, परन्तु अत्रस्थिताः पूजापद्धतयः परम्पराश्च पीढीपरम्परया प्रवहन्ति। प्राचीनकाले समीपस्थराजकुलैः आदिवासीसमुदायैः च अपि देवीपूजनं कृतम्, येन तस्य धार्मिकमहत्त्वं वर्धितम्। मन्दिरस्य समीपे स्थितं प्राकृतिकहरितं प्राचीनस्थापत्यं च तस्य दर्शनीयतां विशेषतया वर्धयति।
भक्तसमूहः तथा आयोजनव्यवस्था
नवरात्रौ चैत्रपर्वणि च अत्र भक्तानां विशालभीडः समागच्छति। प्रतिवर्षं एतेषु अवसरयोः स्थानिकप्रशासनं मन्दिरसमितिश्च संयुक्तं भीडकनियन्त्रणं, वाहनस्थापनं, परिवहनव्यवस्था, प्राथमिकचिकित्सासेवा च सुनिश्चितयतः। गतवर्षेषु मन्दिरप्रबन्धनैः दर्शनसमये व्यवस्थासुधारः कृतः, प्रवेशमार्गाणां सुदृढीकरणम्, आरतीस्थलानां नियमनं, वृद्ध–दिव्याङ्गजनानां कृते विशेषस्थानानि च निर्मितानि। अनेकाः भक्ताः अधुना ऑनलाइन-ज्योतिकलश-बुकिङ्ग् इत्यस्य विकल्पं स्वीकरोति, येन दूरस्थाः अपि स्वजननाम्ना पूजा करवितुं शक्नुवन्ति।
सुविधाः तथा सुरक्षा–व्यवस्था।
मन्दिरपरिसरे सुरक्षा–दृष्ट्या सीसीटीवी-चित्रग्राहकानि स्थापिता; नवरात्र्यादिकाले अतिरिक्तआरक्षकबलं नियोज्यते। प्रवेशनिर्गमनमार्गाः पृथक् नियोजिताः, वाहन–पार्किङ्ग् कृते अपि विशेषव्यवस्था कृता, येन यातायात् न विघ्नितः स्यात्। मन्दिरसमितिः नगरनिकायश्च समये समये शौचालय–पानीयजलछायाशाला–स्वच्छतायाः व्यवस्थासुधारं कुर्वतः। एतेन भक्ताः सुलभं सुकुमारं च दर्शनानुभवम् लभन्ते।
विकासयोजनाः तथा पर्यटन–संभावनाः।
अम्बिकापुरनगरनिगमेन राज्ययोजनाभिः च मन्दिरपरिसरस्य मार्ग–कॉरिडोर–निर्माणं चर्चायां वर्तते। प्रस्तावितेषु परियोजनासु प्रवेशद्वारम्, प्रदर्शनीकक्षः, सभागृहं, उत्तमपानीयजलव्यवस्था च अन्तर्भवति। एषां लक्ष्यं केवलं धार्मिकक्रियासु सुलभता न, अपि तु धार्मिकपर्यटनस्य प्रोत्साहनद्वारा स्थानिक–अर्थव्यवस्थायाः सुदृढीकरणम् अपि। यदि एताः योजनाः समयबद्धतया पूर्णाः भवन्ति, तर्हि क्षेत्रे रोजगार–व्यापारसन्दर्भेऽपि वृध्दिः भविष्यति।
स्थानिकमतानि तथा अनुभवाः।
मन्दिरस्य पौरोहितः पण्डितः सुरेशपाण्डेय नामकः अवदत् — “अस्माकं प्राथमिकता भक्तानां सुचारु–सम्मानपूर्वक–सेवा प्रदाने अस्ति। नवरात्रौ विशेषतः सुरक्षास्वच्छतासुविधासु सावधानता रक्ष्यते। श्रद्धया अनुशासनतः च मन्दिरं अधिकं सुव्यवस्थितं कर्तुं वयं समर्पिताः स्मः।” स्थानिकव्यापारी–निवासी च अस्य विकासस्य विषये आश्वस्ताः सन्ति। तेषां मतं यत्— यदि व्यवस्थाः उत्तमाः स्युः, तर्हि देशविदेशात् आगच्छन्तः भक्तजनाः क्षेत्रस्य अर्थव्यवस्थायां लाभं दास्यन्ति।
आह्वनानि तथा आवश्यकताः।
यद्यपि मन्दिरस्य धार्मिकमहत्त्वं अपरिमितम्, तथापि काश्चन चुनौतयः सदा स्थिताः। परिसरस्य समीपे अतिक्रमणम्, अव्यवस्थितमार्गः इत्यादयः समस्याः दृश्यन्ते। उत्सवसमये कचरा–प्रबन्धनम्, आपत्कालीनसेवायाः तत्क्षणोपलब्धता च अपेक्ष्यते। पर्यावरणसंरक्षणदृष्ट्या पर्वतीयप्रदेशस्य संतुलनरक्षणम् अपि अत्यावश्यकम्, येन प्राकृतिकसौन्दर्यं धार्मिकवातावरणं च युगपत् सुरक्षितं भवेत्। उल्लेखनीयम् यत्, माँ महामाया मन्दिरं केवलं पूजास्थानं न, अपि तु सामाजिक–एकता–सांस्कृतिक–अभिज्ञानस्य प्रतीकम् अस्ति। यत्र एकस्मिन् पार्श्वे सहस्रशः भक्तानां आध्यात्मिकतृप्तिः, तत्र अन्यस्मिन् पार्श्वे स्थानिक–अर्थव्यवस्थायाः नवीनऊर्जा। यदि मन्दिरसमितिः, स्थानिकप्रशासनं, नागरिकाश्च संयुक्ततया पारदर्शितया च विकासकार्याणि वहन्ति, तर्हि माँ महामायायाः एतत् तीर्थं न केवलं श्रद्धाकेन्द्रं भविष्यति, किन्तु समृद्धपर्यटन–सामाजिककल्याणस्य अपि प्रेरकः भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता