Enter your Email Address to subscribe to our newsletters

भोपालम्, 04 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मन्दसौरजनपदे आरक्षकविभागेन अवैध-नोटानां एकस्य विशालस्य अन्तरराज्यीय-जालस्य भेदनम् अभवत्। आरक्षकैः अस्य समूहस्य प्रमुखः गुरजीत् सिंहः उर्फ गुरिंदरजीत् सिंहः (पटियालानिवासी, पंजाबराज्यात्) गृहीतः, तस्य सम्पूर्णं जालं नाशितम्। छद्ममुद्राणि, मुद्रणयन्त्राणि, संगणकः, हरितचमकीली-पन्न्यः, छेदकयन्त्राणि च लक्षरूप्यधिकमूल्यानि उपकरणानि च आरक्षकैः जप्तानि। एषः समूहः मध्यप्रदेशे, राजस्थानराज्ये, हरियाणायां, पंजाबराज्ये च नकली-नोटानां वितरणं कुर्वन् आसीत्।
“काका टी स्टॉल” इत्यस्मात् आरम्भः
२७ अक्टूबर २०२५ तमे दिने वायडीनगरथानाक्षेत्रे मुल्तानपुरा-चौकी-आरक्षकैः मुखसूचना-आधारे ज्ञातं यत् दाऊतखेड़ीमार्गे ‘काका टी स्टॉल्’ नाम्नि स्थले किञ्चनजनाः नकली-मुद्राणां लेनदेनं कुर्वन्ति। ततः आरक्षकैः त्वरितं छापा मारित्वा निसार् हुसैनपटेलः, रियाज् नियारगरः च दीपकगर्गः इत्येतान् गृहीतान्। तेषां समीपात् ७६ अवैध-नोट्, मूल्यं ३८,००० रूप्यकाणि, जप्तानि। प्रारम्भिकपूछापर्यवेक्षणेन ज्ञातं यत् एषः व्यापारः केवलं स्थानीयः नास्ति, अपितु अन्तरराज्यीय-जालसंबद्धः अस्ति। ततः आरक्षकैः साइबरसेल् तथा तन्त्रज्ञानदलस्य साहाय्येन अन्वेषणं हरियाणायाः प्रदेशं प्रति विस्तार्य गतः, येन सोमवासरे सम्पूर्णमामलस्य भेदनं कृतम्।
हरियाणायां अन्वेषणम्, ततः पंजाबसंबन्धः
मन्दसौर-आरक्षकदलम् हरियाणाराज्यस्य अम्बालानगरे छापा कृत्वा संदीप् सिंह् बसैती च प्रिन्स् अहलावत् इत्येतौ गृहीतवन्तौ। तयोः समीपात् ६,००० रूप्यक-मूल्यानि नकली-नोट् लब्धानि। पूछापर्यवेक्षणेन ज्ञातं यत् तौ नोटान् पंजाबराज्ये एकस्मात् पुरुषात् लभेते स्म, स एव अस्य जालस्य प्रमुखः आसीत्। तस्मात् सूत्रात् आरक्षकदलम् पंजाबराज्यस्य सनौरनगरे (पटियाला-जिल्हा) आगत्य ३६ वर्षीयं गुरजीतसिंहं उर्फ् गुरिंदरजीत् सिंहं गृहीतम्। तस्य गृहे सूक्ष्मकारखानरूपेण सम्पूर्णा अवैध-नोट्-निर्माणव्यवस्था आसीत्। तत्रतः आरक्षकैः ३,६६,००० रूप्यक-मूल्यानि अवैध-नोट्, संगणकः, वर्णमुद्रकः, हरितचमकीली-पन्न्यः, छेदनयन्त्राणि च जप्तानि।
यू-ट्यूब इति अपराधपाठशाला अभवत्
पृच्छा काले गुरजीतेन उक्तं यत् सः सम्पूर्णंराष्ट्रपतिः अद्य कुमाऊ–विश्वविद्यालयस्य विंशतितमदीक्षान्तसमारोहस्य सहभागिनी भविष्यति।
देहरादूनम्, ०४ नवम्बरमासः (हि.स.)।
भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु अद्य नैनीताल–स्थिते कुमायू–विश्वविद्यालये आयोजिते विंशतितमे दीक्षान्तसमारोहे भागं ग्रहीष्यति।
समारोहे स्नातक–स्नातकोत्तर–स्तरयोः ८९ विद्यार्थिभ्यः पदकाः प्रदास्यन्ते।
सा बाबा नीब करौरी इत्यस्य दर्शनं अपि करिष्यति।
एषः तस्याः त्रिदिवसीयस्य उत्तराखण्ड–भ्रमणस्य अन्तिमः दिवसः अस्ति।
अनन्तरं सा नव–देहलिं प्रति प्रस्थित्या भविष्यति।
पूर्वं च राष्ट्रपतिः मुर्मु नैनीताल–राजभवनस्य आभासी–परिभ्रमणस्य उद्घाटनं कृत्वा अवदत्—
“उत्तराखण्डः स्वस्य गठनात् आरभ्य निरन्तरं विकासस्य, प्रगतेः, समृद्धेः च दिशि अग्रसरः अस्ति।”
राजभवनस्य 125तम–वर्षगाठ–अवसरे आयोजिते कार्यक्रमे सा अवदत्—
“एषः आभासी–परिभ्रमणः जनान् राजभवनस्य स्थापत्य–कला–वैभवेन, प्राकृतिक–सौन्दर्येन, ऐतिहासिक–महत्वेन च परिचितान् करिष्यति।
एतत् राजभवनस्य जालपृष्ठे दृष्टुं शक्यते।”
अस्मिन् अवसरे नैनीताल–राजभवन–आधारितं लघुचित्रम् अपि प्रदर्शितं,
यत्र तस्य गौरव–युक्ता विरासत् (परम्परा) स्थापत्य–सौन्दर्यं च दर्शितम् आसीत्।-मुद्राणिर्माणतन्त्रं यू-ट्यूब्-विज्ञानफिल्मदर्शनात् अधीतवान्। सः वास्तविकनोटानां स्कैनिंगं कृत्वा फोटोशॉप्-नाम्नि सङ्गणकसॉफ्ट्वेयर् मध्ये तेषां रचनां निर्माय वर्णमुद्रकेन मुद्रणं कुर्वन् आसीत्। अनन्तरं तेषां नोटानां उपरि हरितचमकीली-पन्न्यः आरोप्य तान् वास्तविकनोटवत् निर्माय तस्करभ्यः अर्धमूल्ये विक्रीणात्। अवैध व्यापारिनणः विविधानि राज्यानि प्रति प्रेषयन्तः, बाजारेषु चालयन्ति स्म। आरक्षकानां मतम् यत् अस्य गिरोहस्य हस्तात् लाखरूप्याधिकानि नकली-नोट् विपणौ प्रविष्टानि।
आरक्षकाधीक्षकस्य वक्तव्यः
मन्दसौरस्य पुलिस-परमाधिकारी (एस्.पी.) उक्तवान् यत् आरक्षकदलम् साइबरसेल् तथा तन्त्रसाक्ष्यैः सह सावधानतया अन्वेषणं कृत्वा सम्पूर्णजालस्य भेदनं कृतम्। तेन उक्तं यत् आरोपितानां पूछायां अन्येषु राज्येषु क्रियमाणेषु एजेंटेषु सप्लाय-चेन् च विषये महत्वपूर्णसूचनाः प्राप्ताः। एतदनु एस्.पी. उक्तवान् यत् अस्य जालस्य अन्यसंबद्धजनानां पहचानं कृत्वा तेषां विरुद्धं कठोरकार्यम् भविष्यति।
अद्यावत् षट् अभियुक्ताः गृहीताः
एतावत् आरक्षकैः षट् अभियुक्ताः गृहीताः –
रियाजखाँ (पिपलियामण्डी, मन्दसौर)
निसारहुसैनपटेल (बोतलगञ्ज, मन्दसौर),
दीपकगर्गः (भीलवाड़ा, राजस्थान)
संदीपसिंहः बसैती (कुरुक्षेत्र, हरियाणा)
प्रिन्स-अहलावतः (कुरुक्षेत्र, हरियाणा),
तथा गुरजीत् सिंहः उर्फ् गुरिंदरजीत् सिंहः (पटियाला, पंजाब)। आरक्षकैः सम्पूर्णतः चतुर्लक्ष-मूल्यानि अवैध-नोट्, त्रिलक्ष-मूल्यानि मोबाइलद्वयम्, दशलक्ष-मूल्ये *ह्युंडई वरना* कार्, एकलक्ष-मूल्यानि डिजिटल्-उपकरणानि च जप्तानि। समग्रजप्त-वस्तूनां मूल्यं प्रायः अष्टादशलक्ष-रूप्यकाणि अनुमानितम्।
पुरातनम् अपराधइतिहासः
आरक्षकसूचनया ज्ञातं यत् गुरजीत् सिंहस्य विरुद्धं पूर्वं हरियाणाराज्यस्य छपारथाने अपराधमामलाः पञ्जीकृताः सन्ति। तथैव संदीप् सिंह्, प्रिन्स् अहलावत् च छछरौली-थानायामपि अभियुक्तौ आस्ताम्। पूछायाम् आरक्षकैः अन्यराज्येषु क्रियमाणेषु सप्लाय-चेनसंबन्धेषु अपि महत्वपूर्णसूचनाः प्राप्ताः।
मन्दसौरस्य एषा आरक्षकक्रिया तस्मिन्नि समये जाताऽभवत् यदा देशस्य विविधेषु भागेषु अवैध-नोट्-व्यवस्थायाः भेदनानि सम्पद्यन्ते स्म। केवलं गतसप्ताहे एव मध्यप्रदेशस्य खण्डवाजनपदे पैठियाग्रामे एकस्मिन् मदरसे इमाम् जुबैर् अंसारिनाम्नः गृहात् प्रायः द्विलक्षाधिक-अवैध-नोट् (मूल्यं १९ लक्षम् ७८ सहस्रं) जप्तानि। खण्डवाराज्ये तस्यानन्तरं एषः द्वितीयः विशालः अवैध-मुद्रा-प्रकरणम् अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता