Enter your Email Address to subscribe to our newsletters



औरैया, 04 नवंबरमासः (हि. स.)।उत्तरप्रदेशस्य औरैयाजालौनइटावासीम्नि स्थिते पंचनदसङ्गमे कार्तिकपूर्णिमास्नानपर्वसमये सर्वाणि आयोजनानि सम्पूर्णानि कृतानि सन्ति। मङ्गलवासरस्य रात्रौ द्वादशवादनात् पवित्रस्नानस्य शुभारम्भः भविष्यति, यः बुधवासरं दिवसमेकं प्रवर्तिष्यते। अस्मिन्नेव समये उत्तरप्रदेशमध्यप्रदेशयोः द्वादशाधिकजनपदात् सहस्रशः श्रद्धालवः साधुसन्ताश्च पंचनदं सम्प्राप्य यमुना चम्बल क्वारी सिन्धु पहुज्नदीनाम् संगमे आस्थायुक्तां अवगाहं स्थापयिष्यन्ति। स्नानानन्तरं श्रद्धालवः पंचनदस्थिते ऐतिहासिके कालेश्वरमन्दिरे पूजार्चनं कृत्वा भगवानं भोलेनाथं प्रति मन्नतान् याचिष्यन्ते।
कार्तिकमासे श्रद्धालवः प्रातःकाले स्नानं कृत्वा तुलसीपूजनं कुर्वन्ति। विवाहितास्तु महिलाः स्वपतेः दीर्घायुं प्रार्थयन्ति, अविवाहितायुवतयस्तु मनोवाञ्छितवरं लब्धुं कामयन्ते।
प्रशासनं श्रद्धालूनां सुरक्षा-सुविधायै विस्तृतान् प्रबन्धान् कृतवान् अस्ति। एसडीआरएफदलेन सह स्थानीयगोताखोरटीमाः पञ्चनौकाभिः सह तत्र नियोजिताः। मेलनिवासे स्वच्छता, पेयजल, विद्युत्संविधानं, जनरेटरयोजना, आरोग्यविभागस्य दलम्, आम्बुलन्सव्यवस्था च उपपन्ना अस्ति। स्त्रीणां वस्त्रपरिवर्तनार्थं विशेषपण्डालाः स्थापिताः सन्ति।
पंचनदस्य अपरपार्श्वे, जालौनसीम्नि, विशालः मेला आयोजनं भविष्यति, यत्र बाबा साहेबमन्दिरे दर्शनार्थं श्रद्धालूनां तान्तरूपः आगमः भविष्यति। तस्मिन्नेव कञ्जौसाग्रामे पारम्परिको बकरीमेला बकर्यः प्रदर्शनी च भविष्यतः, यस्मिन् दूरदूरात् व्यापारीणः आगमिष्यन्ति।
महन्तः सुमेरवनः हिन्दुस्थानसमाचारसंस्थया सह विशेषवार्तालापे उक्तवान् यत् नवेम्बरमासस्य चतुर्थ्यां सायं पंचनदे महाआरती दीपदानं च भविष्यतः, पञ्चम्यां पुनः शाहीस्नानं प्रातःचतुर्वादनात् आरभ्य दिवसमेकं प्रवर्तिष्यते। श्रद्धालूनां मध्ये महानन्दः दृश्यते, प्रशासनं च पर्वस्य सकुशलं सम्पन्नतां प्रति सर्वतया सिद्धं जातम्।
---------------
हिन्दुस्थान समाचार