Enter your Email Address to subscribe to our newsletters

देहरादूनम्, ०४ नवम्बरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु अद्य नैनीताल–स्थिते कुमायू–विश्वविद्यालये आयोजिते विंशतितमे दीक्षान्तसमारोहे भागं ग्रहीष्यति। समारोहे स्नातक–स्नातकोत्तर–स्तरयोः ८९ विद्यार्थिभ्यः पदकाः प्रदास्यन्ते। सा बाबा नीब करौरी इत्यस्य दर्शनं अपि करिष्यति।एषः तस्याः त्रिदिवसीयस्य उत्तराखण्ड–भ्रमणस्य अन्तिमः दिवसः अस्ति। अनन्तरं सा नव–देहलिं प्रति प्रस्थित्या भविष्यति। पूर्वं च राष्ट्रपतिः मुर्मु नैनीताल–राजभवनस्य आभासी–परिभ्रमणस्य उद्घाटनं कृत्वा अवदत्— “उत्तराखण्डः स्वस्य गठनात् आरभ्य निरन्तरं विकासस्य, प्रगतेः, समृद्धेः च दिशि अग्रसरः अस्ति।”
राजभवनस्य 125तम–वर्षगाठ–अवसरे आयोजिते कार्यक्रमे सा अवदत्— “एषः आभासी–परिभ्रमणः जनान् राजभवनस्य स्थापत्य–कला–वैभवेन, प्राकृतिक–सौन्दर्येन, ऐतिहासिक–महत्वेन च परिचितान् करिष्यति।एतत् राजभवनस्य जालपृष्ठे दृष्टुं शक्यते।” अस्मिन् अवसरे नैनीताल–राजभवन–आधारितं लघुचित्रम् अपि प्रदर्शितं, यत्र तस्य गौरव–युक्ता विरासत् (परम्परा) स्थापत्य–सौन्दर्यं च दर्शितम् आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता