Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 04 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे केन्द्रीयमन्त्री भूपेन्द्रयादवस्य लेखं साझां कृतवान् यस्मिन् भारतस्य मिशनजीवनं (पर्यावरणाय जीवनशैली) पारम्परिकसंरक्षणव्यवस्थां कथं पुनः सजीवं करोति इति व्याख्यायते।
प्रधानमन्त्रिणा भूपेन्द्रयादवस्य एतत् लेखं अवश्यं पठनीयं इति उक्तं, यस्मिन् सः व्याख्यायते यत् मिशन लाइफ् इत्यनेन भारतस्य युगपुराणजलसंरक्षणपरम्पराणां पुनः सजीवीकरणं कृतम्, तमिलनाडुस्य एरी टङ्कव्यवस्थातः आरभ्य राजस्थानस्य जोहाडपर्यन्तं। एताः परम्पराः अधुना पृथिवीसेवारूपेण दृश्यन्ते ।
प्रधानमन्त्री मोदी अस्य लेखस्य अवश्यं पठनीयः इति उक्तवान्, यस्मिन् केन्द्रीयमन्त्री भूपेन्द्रयादवः व्याख्यायते यत् भारतस्य मिशन लाइफ् कथं शताब्दपुराणानां संरक्षणपरम्पराणां पुनः सजीवीकरणं कुर्वन् अस्ति। सः अपि अवदत् यत् सच्चा स्थायित्वं न वार्तालापेन, अपितु पोषणेन, संरक्षणेन च आरभ्यते।
,
---------------
हिन्दुस्थान समाचार