राजददलः कांग्रेसः च बिहारं पुनरपि अराजकता–अपहरण–जातीयनरसंहारस्य दिशं नेतुम् इच्छतः - योगी आदित्यनाथः
गोपालगंजम्, 4 नवंबरमासः (हि.स.)। बिहार–विधानसभानिर्वाचनस्य प्रथमचरणस्य अन्तिमदिने, मंगलवारस्य दिवसे, मुख्यमन्त्री योगी आदित्यनाथः गोपालगञ्ज–जनपदस्य वैकुण्ठपुरविधानसभाक्षेत्रे अपि एकां जनसभां संबोधितवान्। तत्र सः एकस्मिन् पार्श्वे राष्ट्रजनतान्त्रिक
सीएम योगी गोपालगंज में चुनावी सभा को सम्बोधित करते हुए


गोपालगंजम्, 4 नवंबरमासः (हि.स.)। बिहार–विधानसभानिर्वाचनस्य प्रथमचरणस्य अन्तिमदिने, मंगलवारस्य दिवसे, मुख्यमन्त्री योगी आदित्यनाथः गोपालगञ्ज–जनपदस्य वैकुण्ठपुरविधानसभाक्षेत्रे अपि एकां जनसभां संबोधितवान्। तत्र सः एकस्मिन् पार्श्वे राष्ट्रजनतान्त्रिक–गठबन्धनस्य (राजग) प्रत्याशिनां कृते जनसमर्थनं याचितवान्, अपरस्मिन् तु विपक्षदलेषु, विशेषतः महागठबन्धने, तीक्ष्णं प्रहारं कृतवान्।

वैकुण्ठपुरे आयोजितायां विशालायां जनसभायां योगी आदित्यनाथः अवदत् — “राष्ट्रीयजनतादलः (राजद्) कांग्रेस्च बिहारं पुनः अराजकता–अपहरण–जातीयनरसंहारस्य दिशं नेतुम् इच्छतः। राजद–कांग्रेसयोः शासनकाले बिहारं जातीय–हिंसा–अपराध–अपहरणस्य राजधानी अभवत्। संवत्सर 1990 तः 2005 पर्यन्तं तयोः शासनकाले व्यापारी, कृषक, युवकः च सर्वेऽपि असुरक्षायां वसन्तः आसन्। तस्मिन् काले अपराधिनः एव राज्यं चालयन्ति स्म, अधिकारी भयभीताः आसन्, जनता पलायनं कृत्वा अन्यत्र गता। स्मर्तव्यम् — ये पूर्वं पशूनां चारेण आहारं कृतवन्तः, ते अवसरप्राप्ते गरीबजनानां राशनमपि खादितुं न संकोचिष्यन्ते।”

मुख्यमन्त्रिणा उक्तम् — “बिहारेण देशाय भगवान् बुद्धः, महावीरः, जयप्रकाश–नारायणः च इत्येवं महापुरुषाः प्रदत्ताः, किन्तु ये जनाः अस्य भूमेः गौरवं ‘लालटेनयुगे’ निमग्नं कृतवन्तः, ते पुनः सत्तायां आगन्तुं स्वप्नं पश्यन्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिजी इत्यस्य नेतृत्वे अद्य बिहारः राष्ट्रं च नवविकास–शिखराणि स्पृशतः। अद्य प्रत्येकस्य दरिद्रगृहस्य अन्तः रसोई–गैसः अस्ति, प्रत्येकस्य कृषकस्य खातं प्रति सम्माननिधिः आगच्छति, प्रत्येकः दरिद्रः जनः निःशुल्कं राशनं प्राप्नोति।”

योगी आदित्यनाथः अवदत् — “एते एव जनाः ये पूर्वं रामभक्तेषु बाणवर्षणं कृतवन्तः, राममन्दिर–निर्माणं च विरोधितवन्तः, अद्य जनतां पुनरपि मोहितुं निर्गतवन्तः। अद्य अयोध्यायां भव्यं राममन्दिरं पूर्णतया निर्मितं, सीतामढ्यां च मातुः जानक्याः मन्दिर–निर्माणं भारतस्य सांस्कृतिक–ऐक्यस्य प्रतीकम् अस्ति।”

सः जनसागरं संबोधयन् अवदत् — “बिहारः अधुना लालटेनस्य म्लान–दीप्तेः बहिर्गत्य विकासस्य उज्ज्वल–प्रकाशे अग्रे गच्छति। एषः चुनावः बिहारं पुनरपि अग्रे नेतुं, अपराध–भ्रष्टाचारयोः च तमः निवारयितुं च एकः ऐतिहासिकः अवसरः अस्ति। वैकुण्ठपुरस्य जनता सर्वदा सत्यस्य पक्षे स्थितवती, अद्यापि अस्मिन् क्रमे राजगदलेन प्रचण्डविजयं साध्य इतिहासः निर्मायिष्यते।” मुख्यमन्त्री योगी आदित्यनाथः अद्य दरभङ्गायां मार्गप्रदर्शनम् अपि कृतवान्, समस्तीपुरे रैलिं च, लखिसराय–क्षेत्रे उपमुख्यमन्त्रिणः विजयसिन्हस्य पक्षे जनसभां च संबोधितवान्।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता