सलमानखानस्य देशभक्तिपरायणचित्रं ‘बैटल् ऑफ् गलवान्’ इत्यस्य निर्माणे विलम्बः जातः
बाॅलीवुड् इत्यस्मिन् चलचित्रजगति सुप्रसिद्धः नायकः सलमानखानः अद्य स्वस्य बहुप्रतीक्षितायां चलचित्रायां ‘बैटल् ऑफ् गलवान्’ इत्यस्मिन् दृश्यः भविष्यति। ‘सिकन्दर’ इत्यस्य यथोचितसफलतायाः अनन्तरं अद्य प्रेक्षकाणां दृष्टिः अस्मिन् नवे चलचित्रे निबद्धा अस
सलमान खान


बाॅलीवुड् इत्यस्मिन् चलचित्रजगति सुप्रसिद्धः नायकः सलमानखानः अद्य स्वस्य बहुप्रतीक्षितायां चलचित्रायां ‘बैटल् ऑफ् गलवान्’ इत्यस्मिन् दृश्यः भविष्यति। ‘सिकन्दर’ इत्यस्य यथोचितसफलतायाः अनन्तरं अद्य प्रेक्षकाणां दृष्टिः अस्मिन् नवे चलचित्रे निबद्धा अस्ति। निर्माता अपि निरन्तरं चलचित्रसम्बद्धानि अद्यतनवृत्तान्तानि प्रेषयन्ति, येन प्रशंसकानां उत्साहः वर्धते। किन्तु इदानीं या वार्ता आगता सा प्रशंसकान् किंचित् निराशान् कर्तुं शक्नोति, यतः चलचित्रस्य प्रतीक्षाकालः अधुना अधिकः भविष्यति।

**‘बैटल् ऑफ् गलवान्’ इत्यस्य विमोचने परिवर्तनम् भविष्यति।**

अपूर्वलाखियस्य निर्देशनम् अधिनत्वा एषा चलचित्रा निर्मीयते, यस्य विमोचनं पूर्वं जनवरी 2026 तमे मासे भविष्यतीति चर्चा आसीत्। किन्तु नूतनसमाचारानुसारं तत् संभवम् न दृश्यते। सूत्राणि वदन्ति — “जनवरीमासे विमोचनं न संभविष्यति, किन्तु जूनमासे विमोचनार्थं गम्भीरतया चिन्तनं क्रियते। टीम् अपि निरीक्षते यत् जुलाई अथवा अगस्तमासे श्रेष्ठतमा विमोचनतिथिः लभेत।”

**‘बैटल् ऑफ् गलवान्’ इत्यस्य कथा च कलाकाराः**

एषा चलचित्रा 2020 तमे वर्षे लद्दाखप्रदेशे गलवान् upत्यकायां भारतस्य सेनया चीनस्य सैनिकैः सह जातस्य युद्धस्य आधारे निर्मिता अस्ति, यस्मिन् भारतसेनायाः विंशतिः वीराः शहीदाः अभवन्। अस्मिन् चलचित्रे सलमानखानः सह चित्रांगदासिंह, अभिलाषचौधरी, अंकुरभाटिया, सिद्धार्थमूली, विपिनभारद्वाज, जेनशॉ, हीरासोहल, हर्षिलशाह तथा अभिश्रीसेन इत्येते कलाकाराः अपि दृश्यन्ते। कार्यपर्यालेखने वर्तमाने सलमानखानः टेलीविजनकार्यक्रमे ‘बिग बॉस् 19’ इत्यस्मिन् सूत्रधाररूपेण अपि दृश्यते।

-------------

हिन्दुस्थान समाचार / अंशु गुप्ता