उपराष्ट्रपतिः सी.पी. राधाकृष्णनः अद्य कोयंबत्तूरनगरे मन्दिरदीपप्रज्वलनसमारोहे सहभागी भविष्यति
कोयम्बटूरम्, 4 नवंबरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णनः मङ्गलवासरे सायं प्रायः षट्वादनान्तरं कोयंबत्तूरनगरं प्राप्स्यति। सः तत्र ओन्निपलयम् समीपे स्थिते बिल्लिचीप्रदेशे एल्लै करुप्परयण-मन्दिरे विशेषपूजासमारोहः, यः थिरुविलक्कुपूजा इति प्र
उपराष्ट्रपति सी.पी. राधाकृष्णन


कोयम्बटूरम्, 4 नवंबरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णनः मङ्गलवासरे सायं प्रायः षट्वादनान्तरं कोयंबत्तूरनगरं प्राप्स्यति। सः तत्र ओन्निपलयम् समीपे स्थिते बिल्लिचीप्रदेशे एल्लै करुप्परयण-मन्दिरे विशेषपूजासमारोहः, यः थिरुविलक्कुपूजा इति प्रसिद्धः, तस्यां भागं करिष्यति।

उपराष्ट्रपतिः भारतीयवायुसैनायाः एयरबस्-यानात् सायं पञ्चपञ्चाशदधिकपञ्चवादने (५:५५) कोयंबत्तूर-अन्तर्राष्ट्रीय-विमानपत्तने अवतिरिष्यति। ततः अनन्तरं सः कोयंबत्तूरनगरे समीपवर्तिनं बिल्लिचीप्रदेशं प्रति मार्गेण गत्वा एल्लै करुप्परयण-मन्दिरे आयोज्यमाने थिरुविलक्कु पूजा-समारोहं सहभागं करिष्यति। समारोहसमापनानन्तरं उपराष्ट्रपतिः पुनः विमानपत्तनं प्रतिनिवर्तिष्यति तथा सायं प्रायः सप्तत्रिंशदधिकसप्तवादने (७:३५) कोयंबत्तूरात् प्रस्थानं करिष्यति। उपराष्ट्रपतेः यात्रां दृष्ट्वा कठोररक्षाव्यवस्थाः कृताः। ओन्निपलयम्-स्थितः करुप्परयण-मन्दिरः तस्य च परितः प्रदेशः, पेरियनायक्कनपलयम्, कोविलपलयम्-प्रदेशौ च तथा अतीवविशिष्ट-अतिथिभिः प्रयुज्यमानाः मार्गाः “रक्तक्षेत्रम्” इति घोषिता। कोयंबत्तूर-जनपदाधिकारिणा पवनकुमारेण अद्य रात्रौ अष्टवादनपर्यन्तं उपर्युक्तेषु क्षेत्रेषु ड्रोन-यानानाम् उड्डयनं निषिद्धं घोषितम्।

-----

हिन्दुस्थान समाचार / अंशु गुप्ता