स्पेशियलिटी स्टीलनिमित्तं पीएलआई योजनायाः तृतीयं चरणं शुभारब्धम्, अधुनापर्यन्तं 43 सहस्र कोटिमिणो निवेशः
नव दिल्ली, 4 नवंबरमासः (हि.स.)।केन्द्रीयइस्पातमन्त्रालयेन सोमवारे स्पेशियलिटी-स्टील् इत्यस्य उत्पादनाधारितप्रोत्साहनयोजना (पीएलआई-योजना) इत्यस्य तृतीयचरणस्य आरम्भः कृतः। अद्याप्यस्याः योजनायाः अन्तर्गतं लगभग् त्रिचत्वारिंशद् सहस्रं अष्टशतचतुःसप्तति
इस्पात


नव दिल्ली, 4 नवंबरमासः (हि.स.)।केन्द्रीयइस्पातमन्त्रालयेन सोमवारे स्पेशियलिटी-स्टील् इत्यस्य उत्पादनाधारितप्रोत्साहनयोजना (पीएलआई-योजना) इत्यस्य तृतीयचरणस्य आरम्भः कृतः। अद्याप्यस्याः योजनायाः अन्तर्गतं लगभग् त्रिचत्वारिंशद् सहस्रं अष्टशतचतुःसप्ततिचत्वारिंशच्च (४३,८७४) कोटिकोटीनां निवेशः सम्पन्नः अस्ति, तथा त्रयोदशसहस्रात् अधिकाः जनाः रोजगारं प्राप्तवन्तः।

इस्पातमन्त्रालयस्य सूचनानुसारम् अस्मिन् प्रकल्पे द्वाविंशतिविधाः उत्पादाः सम्मिलिताः सन्ति, यथा—सुपर-अलॉय, सीआरजीओ, अलॉय-फोर्जिङ्, स्टेनलेस्-स्टील् (दीर्घं च सपाटं च), टाइटेनियम-अलॉय, कोटेड्-स्टील् इत्यादयः। अस्यां योजनायां चतुर्भ्यः प्रतिशतात् पञ्चदशप्रतिशतपर्यन्तं प्रोत्साहनं दीयते, यत् वित्तवर्षे २०२५–२६ आरभ्य पञ्चवर्षपर्यन्तं प्रवर्तिष्यते। प्रोत्साहनभुगतानं तु २०२६–२७ वर्षे आरभ्यते।

सरकारा मूल्यमापनार्थं आधारवर्षं परिवर्त्य अधुना २०२४–२५ इति निर्धारितवती, यत् वर्तमानबाजारप्रवृत्तिं उद्योगस्य च आवश्यकतान् अनुसृत्य युक्तं स्यात्।

अस्मिन्नवसर एव इस्पातभारीउद्योगमन्त्री एच.डी. कुमारस्वामी उपस्थितः आसीत्। तेन सह मन्त्रालयस्य वरिष्ठाधिकारीणः, इस्पातक्षेत्रसम्बद्धा उद्योगपतयः प्रतिनिधयश्च अपि सन्निहिताः।

स्पेशियलिटी-स्टीलस्य पीएलआई-योजनायाः अनुमोदनं जुलाई २०२१ तमे मासे कृतम् आसीत्। अस्याः योजनायाः अन्तर्गतं सरकारा एकस्मिन्नेव षट्सहस्रद्विशत् द्वादशकोटीनां (६,३२२) कोटिकोटीनां प्रावधानं कृतवती। अस्याः योजनायाः माध्यमेन देशे उच्चमूल्ययुक्तं उन्नतश्रेणीच इस्पातं निर्मातुं विशेषः प्रयासः क्रियते।

---------------

हिन्दुस्थान समाचार