नालंदायां महा गठबंधनस्य नैर्वाचनीय समीकरणं परिवर्तितम्
नालंदा, बिहारशरीफम् 4 नवंबरमासः (हि.स.)।अद्यकाले नालन्दराजनीत्यां नूतनः प्रश्नः प्रतिध्वन्यते यत् भव्यगठबन्धनेन सर्वं सम्यक् अस्ति वा, अथवा किमपि भ्रष्टम् अस्ति वा? पूर्व उपमुख्यमन्त्री तेजस्वी यादवः नालंदामण्डले काङ्ग्रेस-प्रत्याशिनां समर्थने किमप
जनसभा को सम्बोधित करते राष्ट्रीय नेता


नालंदा, बिहारशरीफम् 4 नवंबरमासः (हि.स.)।अद्यकाले नालन्दराजनीत्यां नूतनः प्रश्नः प्रतिध्वन्यते यत् भव्यगठबन्धनेन सर्वं सम्यक् अस्ति वा, अथवा किमपि भ्रष्टम् अस्ति वा? पूर्व उपमुख्यमन्त्री तेजस्वी यादवः नालंदामण्डले काङ्ग्रेस-प्रत्याशिनां समर्थने किमपि सभां न कृतवान्, यदा तु अस्थवान- इस्लामपुर-हिल्सा-नगरेषु राजद-प्रत्याशिनां कृते महतीं प्रचारं कृतवान्, भूस्खलनेन विजयं प्राप्तुं आग्रहं कृतवान्। काङ्ग्रेसस्य राष्ट्रियनेता राहुलगान्धी इत्यनेन नालंदाविधानसभाक्षेत्रस्य नूरसाये ३० अक्टोबर् दिनाङ्के निर्वाचनसभा कृता।

आयोजनात् पूर्वं तेजस्वी यादवः राहुलेन सह मञ्चं साझां करिष्यति इति व्यापकप्रचारः आसीत् । परन्तु तत् न अभवत्—राहुलः आगतः, तेजस्वी न। सभायां जनसमूहः समागतः, परन्तु मञ्चे तेजस्वीं यदा न दृष्टवन्तः तदा उत्साहः क्षीणः अभवत् । राहुलस्य भाषणसमये तालीवादनं न्यूनीकृतम्, जनसमूहः शनैः शनैः विकीर्णः अभवत् । बिहारशरीफस्य रहुईबाजारे नवम्बर्-मासस्य तृतीये दिने मुकेशसाहनी-तेजश्वीयादवयोः संयुक्तनिर्वाचनसभायाः चर्चा अभवत् । तेजस्वी इत्यस्य आगमनस्य प्रचारः मुद्रितमाध्यमात् सामाजिकमाध्यमेषु अभवत्, परन्तु अन्तिमे निमेषे मुकेशसाहनी आगतः, तेजस्वी यादवः न आगतः। राजदकार्यालयेन स्पष्टीकृतं यत्, तेजश्वी यादवः एतयोः सभयोः उपस्थितिः न निर्धारितः आसीत्। नालन्डामण्डले बिहारशरीफ, नालंदा, हरनौत इति त्रयाणां सीटानां मध्ये काङ्ग्रेस-अभ्यर्थिनः प्रतिस्पर्धां कुर्वन्ति । बिहारशरीफस्य अभ्यर्थी उमैरखानः अस्ति, यः राहुलगान्धी इत्यस्य अत्यन्तं समीपस्थः इति कथ्यते, भारतजोडोयात्रायां तस्य सह आसीत् । तदपि राहुलगान्धी जिलामुख्यालयस्य बिहारशरीफ-नगरे सभां न कृतवान् । राजनैतिकविश्लेषकाः वदन्ति यत्, राहुल-तेजश्वी-योः पृथक् पृथक् समागमः, काङ्ग्रेस-अभ्यर्थीनां आयोजनात् तेषां दूरं च सूचयति यत् भव्यगठबन्धनस्य अन्तः सर्वं सम्यक् नास्ति। अधुना नालन्दायाः राजनैतिकवृत्तेषु चर्चा प्रचलति यत् भव्यगठबन्धनस्य अन्तः समन्वयस्य अभावः काङ्ग्रेस-प्रत्याशिनां कृते कष्टानि सृजति इति।

तेजस्वी यादवस्य अनुपस्थितेः कारणात् राजदसमर्थकानां मतदातानां च मध्ये भ्रमः निराशा च दृश्यते। एतेन विशेषतः काङ्ग्रेस-अभ्यर्थीनां कृते निर्वाचनसमीकरणे परिवर्तनं भवितुम् अर्हति ।

---------------

हिन्दुस्थान समाचार