झांसी रेल मंडलं लक्ष्य 4.97 मिलियन टनमिताद् अधिकस्य 5.22 मिलियन टनमितस्य भारवहनस्य निर्मितं कीर्तिमानम्
अक्टूबर 2025 तमे वर्षे वहने राजस्वे च झांसी रेल मंडलस्य उल्लेखनीयवृद्धिः झांसी, 4 नवंबरमासः (हि.स.)।रेलमार्गेण २०२५ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं मालवाहनभारस्य राजस्वस्य च महती प्रगतिः अभवत् ।अस्मिन् काले भारः ४९.७ मिलियन टनस्य लक्ष्यं अतिक
झांसी रेल मंडलं लक्ष्य 4.97 मिलियन टनमिताद् अधिकस्य 5.22 मिलियन टनमितस्य भारवहनस्य निर्मितं कीर्तिमानम्


अक्टूबर 2025 तमे वर्षे वहने राजस्वे च झांसी रेल मंडलस्य उल्लेखनीयवृद्धिः

झांसी, 4 नवंबरमासः (हि.स.)।रेलमार्गेण २०२५ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं मालवाहनभारस्य राजस्वस्य च महती प्रगतिः अभवत् ।अस्मिन् काले भारः ४९.७ मिलियन टनस्य लक्ष्यं अतिक्रान्तवान्, ५.२२ मिलियन टनपर्यन्तं प्राप्तवान्, यत् ५.०३ प्रतिशतं वृद्धिः अभवत् तथैव मालवाहनपरिवहनात् राजस्वं ₹५४४.४७ कोटिरूप्यकाणि यावत् अभवत्, यत् लक्ष्यस्य (₹५०२.७७ कोटिरूप्यकाणां) अपेक्षया ८.२९ प्रतिशतं वृद्धिः अभवत् । एते आँकडा: स्पष्टतया दर्शयन्ति यत् रेलवे स्वलक्ष्यं महत्त्वपूर्णतया अतिक्रान्तवान्, मालवाहनभारस्य, राजस्वस्य च वर्धने महती सफलतां प्राप्तवान्। एषा सूचना मंगलवासरे झाँसीरेलविभागप्रबन्धकेन अनिरुद्धकुमारेण प्रदत्ता।

सः अवदत् यत् रेलवे प्रशासनं मालवाहनभारस्य, राजस्वस्य च वर्धनस्य कारणं स्वकर्मचारिणां परिश्रमस्य, मालवाहकग्राहकानाम् विश्वासस्य च कारणं वदति। एतत् वर्धितं राजस्वं, लोडिंग् च रेलमार्गस्य आधारभूतसंरचनायाः विकासाय, यात्रीसेवानां वर्धनाय च नूतनं आयामं प्रदास्यति। रेलवे आधुनिकप्रौद्योगिकीभिः पारदर्शीनीतिभिः च निरन्तरं स्वस्य कार्यप्रदर्शने सुधारं कर्तुं प्रतिबद्धः अस्ति ।

झांसी-विभागीयरेलवे-प्रबन्धकः अक्टोबर् २०२५ तमस्य वर्षस्य उत्तम-मालभार-भार-राजस्व-उपार्जनानां कृते विभागस्य सर्वेषां दलानाम्, विभागानां, कर्मचारिणां च अभिनन्दनं कृतवान् ।सः अवदत् यत्, अक्टोबर्-मासे अस्माकं विभागस्य मालवाहन-भारस्य निरन्तरं वृद्धिः, मालवाहन-राजस्वस्य च प्रायः ८ प्रतिशतं सुधारः च अस्माकं दलस्य सहकार्यस्य, परिश्रमस्य, व्यापारिक-सहकारैः सह विश्वास-सम्बन्धस्य च परिणामः अस्ति एतत् परिणामं अस्माकं लक्ष्य-उन्मुख-दृष्टिकोणस्य सेवायाः गुणवत्तायाः च प्रमाणम् अस्ति, यत् अस्माकं ग्राहकानाम् कृते विश्वसनीयाः कुशलाः च रसद-सेवाः प्रदाति।

---------------

हिन्दुस्थान समाचार