Enter your Email Address to subscribe to our newsletters

अक्टूबर 2025 तमे वर्षे वहने राजस्वे च झांसी रेल मंडलस्य उल्लेखनीयवृद्धिः
झांसी, 4 नवंबरमासः (हि.स.)।रेलमार्गेण २०२५ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं मालवाहनभारस्य राजस्वस्य च महती प्रगतिः अभवत् ।अस्मिन् काले भारः ४९.७ मिलियन टनस्य लक्ष्यं अतिक्रान्तवान्, ५.२२ मिलियन टनपर्यन्तं प्राप्तवान्, यत् ५.०३ प्रतिशतं वृद्धिः अभवत् तथैव मालवाहनपरिवहनात् राजस्वं ₹५४४.४७ कोटिरूप्यकाणि यावत् अभवत्, यत् लक्ष्यस्य (₹५०२.७७ कोटिरूप्यकाणां) अपेक्षया ८.२९ प्रतिशतं वृद्धिः अभवत् । एते आँकडा: स्पष्टतया दर्शयन्ति यत् रेलवे स्वलक्ष्यं महत्त्वपूर्णतया अतिक्रान्तवान्, मालवाहनभारस्य, राजस्वस्य च वर्धने महती सफलतां प्राप्तवान्। एषा सूचना मंगलवासरे झाँसीरेलविभागप्रबन्धकेन अनिरुद्धकुमारेण प्रदत्ता।
सः अवदत् यत् रेलवे प्रशासनं मालवाहनभारस्य, राजस्वस्य च वर्धनस्य कारणं स्वकर्मचारिणां परिश्रमस्य, मालवाहकग्राहकानाम् विश्वासस्य च कारणं वदति। एतत् वर्धितं राजस्वं, लोडिंग् च रेलमार्गस्य आधारभूतसंरचनायाः विकासाय, यात्रीसेवानां वर्धनाय च नूतनं आयामं प्रदास्यति। रेलवे आधुनिकप्रौद्योगिकीभिः पारदर्शीनीतिभिः च निरन्तरं स्वस्य कार्यप्रदर्शने सुधारं कर्तुं प्रतिबद्धः अस्ति ।
झांसी-विभागीयरेलवे-प्रबन्धकः अक्टोबर् २०२५ तमस्य वर्षस्य उत्तम-मालभार-भार-राजस्व-उपार्जनानां कृते विभागस्य सर्वेषां दलानाम्, विभागानां, कर्मचारिणां च अभिनन्दनं कृतवान् ।सः अवदत् यत्, अक्टोबर्-मासे अस्माकं विभागस्य मालवाहन-भारस्य निरन्तरं वृद्धिः, मालवाहन-राजस्वस्य च प्रायः ८ प्रतिशतं सुधारः च अस्माकं दलस्य सहकार्यस्य, परिश्रमस्य, व्यापारिक-सहकारैः सह विश्वास-सम्बन्धस्य च परिणामः अस्ति एतत् परिणामं अस्माकं लक्ष्य-उन्मुख-दृष्टिकोणस्य सेवायाः गुणवत्तायाः च प्रमाणम् अस्ति, यत् अस्माकं ग्राहकानाम् कृते विश्वसनीयाः कुशलाः च रसद-सेवाः प्रदाति।
---------------
हिन्दुस्थान समाचार