Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 4 नवंबरमासः (हि.स.)। उत्तराखण्ड–विधानसभाविशेषाधिवेशनस्य पञ्चविंशत्यां स्थापनादिने आयोजिते विशेषाधिवेशनस्य द्वितीय दिने अद्य राज्यस्य प्रगतिरेव भविष्यस्य 'रोड–मानचित्र' (पथ–नक्शा) विषये विशेषः चर्चासम्प्रवर्तते। अस्मिन्काले सत्तापक्षस्य विधायकाः शासनस्य सफलताः प्रकाशयन्ति, विपक्षः च विधि–व्यवस्था तथा भ्रष्टाचारसम्बद्धानि प्रश्नानि राज्यशासनस्य विरुद्धं उभारयति।
मङ्गलवारप्रातः विशेषसत्रस्य द्वितीयदिने कार्यवाही प्रारभ्यते एव तर्हि टिहरीभाजपा–विधायकः किशोर–उपाध्यायः स्ववक्तव्यं उक्त्वा उक्तवन्तः यत् — “देवभूमेः गौरवः स्वविशेषं प्रतीकम् वहति। राज्यस्य निर्माणं संघर्षैः बलिदानैश्च सैव प्राप्तम्। राज्यनिर्माणकाले कस्यापि विधायके भवितुम् आशा न आसीत्; सर्वे मोर्चे समागता:। अद्य जीविताय आवश्यकानि विषयाणि चिन्तनीयानि। जलस्य गङ्गायाः च स्वच्छतायाः विषयेषु शीघ्रतरं कर्म करणीयम्।”
कर्णप्रयागविधायकः अनिल–नौटियालः पूर्व–प्रधानमन्त्रीं अटलबिहारीवाजपेयीं प्रणम्य उक्तवान् यत् भाजपासर्वकारः राज्ये अनेकान् जनकल्याणकारीयान् योजनान् सञ्चालयति। उत्तराखण्डे सैनिकानां स्मृतये स्मारकनिर्माणं क्रियते। शासनं च अर्द्ध–सरकारीसंस्थासु सैनिकानां निमित्तं आरक्षणस्य व्यवस्थाम् कृतवती। सैनिकानां हिताय शासनः बहूनि कार्यक्रमाणि आयोजयति। नार्य–कन्यायोरर्थं नन्दागौरी–योजना, लक्षपतीदीदीयोजना च अन्ये प्रमुखाः योजनाः तान् लाभान् यच्छन्ति। द्विचक्र–इञ्जनयुक्तेः (डबल–इंजन) सर्वकारे कस्यापि ग्रामस्य मार्गरहितत्वं नास्ति — इति ते निर्दिष्टवन्तः।
भगवानपुर–कांग्रेस–विधायिका ममता–राकेश् उक्तवती यत् सेवकत्वेन जनसेवा करणीयं यत् जनविश्वासो वीणीतव्योऽस्ति। उत्तराखण्डे विकासस्य अपाराः सम्भावनाः सन्ति। निजी–शिक्षायाम् अपि SC/ST–छात्रेभ्यः आरक्षणं प्रदातव्यम्। २०१३–वर्षस्य आपदायाम् कांग्रेस–सरकारेण च कार्यं आव्हानं स्वीक्रियते इति तस्याः अभिमतम्। प्रादेशिक–विधवा–निर्नाश्रित–स्त्रियाः निशुल्क–उपचारव्यवस्था लाभनीया भवेत्। मम–ग्रामः–मम–सड़कः इत्यादिना मार्गनिर्माणे तीव्रता करणीयास्ति तथा मनरेगा–श्रमिकानां नियमितीकरणस्य अपि याचना आसीत्। अतिथि–शिक्षकाणां आन्दोलनसम्बद्धं प्रश्नं पृष्टम्। विद्यालयानां दशा न शोभनं। प्रसव–पीडा (मातृ–सुरक्षा) विषये अपि प्रश्नाः उद्भूयन्ते। विधि–व्यवस्था सम्यक् भवेत्, महिला–थानान् संस्थापयन्तु — इत्यमेनाः मुख्य–मागणया आसीत्।
निर्दलीयखानपुरविधायकः उमेश–कुमारः उक्तवान् यत् एतेषु पञ्चविंशतिवर्षेषु राज्यस्य दुर्बलता कस्य कारणेन आसीत् — इदं परिसीक्षकविषयः। कोऽभवत् भ्रष्टाचारस्य मूलः? को दोषी? इति विवेच्यते। यदा ब्लॉकात् आरभ्य राजधानीपर्यन्तं भ्रष्टाचारः चरमसीमायाम् अस्ति, तदा विकासविषयकाः वक्तव्याः विफलाः इति तेषां कथनम्। राज्ये ऋणभारः एकलक्ष–करोड़पर्यन्तं उपस्थितम् अस्ति। अतः विकासविषये वाक्यार्थः मज्जन्ते। राज्ये देवदेवताभ्यः नाम्ना मद्यविपणनस्य (शराब–ब्राण्डिङ्) नियन्त्रणम् नास्ति — एतत् लज्जास्पदम्। अद्यत्वं पर्यन्तं स्थिरराजधानी न लब्धा — अस्य कारणेन राजनैतिक–इच्छा–शक्तेः अभावः चिन्तनीयः। रोड–मैप् मध्ये स्वास्थ्य–सेवायाः पुनर्रचना च जर्जर–विद्यालयानां उन्नतिः अनिवार्या इति अपि तेन निर्दिष्टम्।
सहसपुरभाजपाविधायकः सहदेव–पुण्डीरः उक्तवान् यत् सम्मान–त्यागेण राज्यनिर्माणाय संघर्षः आसीत्। तेषां बलिदानं अस्माकं कार्यस्य प्रेरणां दत्तं। प्रधानमंत्री–सहयोगेन उत्तराखण्डस्य बनियाल–प्रारूपम् दृढीकर्यन्ते। उत्तराखण्ड–सरकारस्य UCC इत्यादीनि निर्णयानि देशे उदाहरणरूपेण समक्षीभवन्ति।
धर्मपुरात् भाजपा–विधायकः विनोद–चमोली उक्तवान् यत् सः अपि आन्दोलनकारी आसीत्। एते आन्दोलनकाले असली दोषी कः, यः दिल्लीमा मौनः? इति नारः कृतः। सः उक्तवान् यत् विपक्षीय–नेतेभ्यः दृष्टे कांग्रेस् एव राज्यनिर्माणं कृतवती इति मत्वं प्रकटते। अद्य सर्वे पक्षाः चर्चायै उपस्थिता:। एतस्मिन् केवलं दलीय–आधारे चर्चां प्रवर्तयन्ति। कांग्रेससर्वकारस्य आर्थिक–वितरणस्य प्रश्नः कुत्र आरब्धः? तदा का शासनस्य नीतिः आसीत्? इत्यम् विमर्शः जातः। तस्मात् तत्कालीन–एन.डी. तिवारी–सर्वकारः इत्यादीनां समस्याः कारणं अभवन् इति तेषां निवेदनं। राज्यः अद्य चौराहे उपविष्टः इति सः वक्तव्यं कृतवान्। अन्यराज्यानां इव मूलनिवास–नीतिः अस्ति; एतत् मूलनिवास–निर्धारणं कर्तव्यम्। तत् कार्यं तदा सम्पादितं न श्रुतम्। राज्यं धर्मशालानुमा लाभार्थं उपयोगितुं न युक्तम् — इति सः प्रश्नं उपस्थापयत्। भूगर्भिक–गृहस्थ्य–संरचना विकसनस्य कर्तव्यं अस्माकं। अनेन सर्वेभ्यः किञ्चित् उत्तरदायित्वं निश्चितम्।
एतासु वार्तासु विनोद–चमोली–च कांग्रेसस्य हरिद्वार–जनपदविधायकैः मध्ये उत्तराखण्ड–भावनां सम्मन्द्ध्य बहसाभ्यां उत्पन्ना अभवत्। सभागृहात् पीठानुदेशेन विधायकाः शान्ताः जाताः। विनोद–चमोली उक्तवान् यत् “पहाडस्य वेदना” अहं उक्तवान्। कांग्रेस्–झबरेडा–विधायकः वीरेंद्र–जाति तथा ज्वालापुर–विधायकः ई. रवि–बहादुरौ उक्तवन्तः यत् समस्याया: केन्द्रः पहाडः न स्यात्; सम्पूर्णं उत्तराखण्डस्य वेदना परिगण्या येत्। निर्दलीयविधायकः उमेश् उक्तवान् यत् पहाड्–मैदानी उक्तिः अनुकूला नास्ति; गैरसैंण इत्यत्र स्थायी–राजधानी–मागणा करणीयत इत्यत्र समर्थनम् आहूतम्। विनोद–चमोली राज्य–आन्दोलनकारिभ्यः स्वास्थ्य–सुविधासु विशेष–प्रार्थनां अर्पितवन्तः।
बद्रीनाथ–विधायकः लखपत–बुटोला उक्तवान् यत् एषः राज्य कस्य अनुकम्पया न निर्मितः। कल्यणेन कतिपयैः अटल–बिहारी–वाजपेयी–नाम्नी अनुकम्पायाः चर्चां कृतम्; एतत् राज्य–आन्दोलनकारिणः तथा मातृशक्तेः अपमानरूपम् इति तस्य मतम्। सः न केवलं आलोचयति मद् — परन्तु राज्यनिर्माणस्य उद्देश्यम् स्वसंस्कृतेः मातृभूमेः च सम्बन्धमपि उक्तवान्। किन्तु मुख्यमन्त्रीरूपेण यः व्यक्ति अभिप्राप्यत् तस्य जन्महरियाणायाः स्थितिः आसीत् तथा तस्य गढ़वाल–कुमाउं भाषाभ्यः सम्बन्धः न दृश्यते इति सः अभिप्राये प्रकटयत्। गैरसैंणात् शासनकार्या: प्रारम्भः कुर्वीत — इति तस्य प्रार्थना आसीत्। पहाडाधारितपरिसीमनम् (परिसीमन) आयोजनीयम्; पहाडस्य अस्तित्वं संरक्षितुं क्षेत्रफलाधारितं विकासं च जनैः प्रतिनिधित्वं च कर्तव्यम् — इति सः आवेद्यं विधत्ते।
हिन्दुस्थान समाचार / Dheeraj Maithani