मध्यप्रदेशः - छिन्दवाड़ा-जनपदस्य जनजातीयकन्या वैष्णवी सरियाम “बालिकाविज्ञान- पुरस्कारेण” सम्मानिता
— विज्ञानसंकायमध्ये अर्जितवती मध्यप्रदेशे प्रथमस्थानम् भोपालम्, 04 नवम्बरमासः (हि.स.)। मध्यप्रदेशराज्यस्य छिन्दवाड़ा-मण्डलस्य जनजातीयकन्या कु. वैष्णवी सरियाम इत्यस्याः नाम प्रसिद्धं जातम्, या मध्यप्रदेश-माध्यमिक-शिक्षा-मण्डलेन भोपालनगरे वर्षे 2024
कु. वैष्णवी सरियाम


— विज्ञानसंकायमध्ये अर्जितवती मध्यप्रदेशे प्रथमस्थानम्

भोपालम्, 04 नवम्बरमासः (हि.स.)। मध्यप्रदेशराज्यस्य छिन्दवाड़ा-मण्डलस्य जनजातीयकन्या कु. वैष्णवी सरियाम इत्यस्याः नाम प्रसिद्धं जातम्, या मध्यप्रदेश-माध्यमिक-शिक्षा-मण्डलेन भोपालनगरे वर्षे 2024–25 मध्ये आयोजितायां 12 कक्षायां विज्ञानसंकायस्य विषयेषु समग्रे मध्यप्रदेशे प्रथमस्थानं प्राप्तवती, जनपदस्य गौरवं वर्धितवती च। अस्याः असाधारणस्य सफलतायाः कारणेन ताम् जनजातीयकार्यविभागेन “मेधावी-छात्रा-पुरस्कार-योजना”-अन्तर्गते “बालिका-विज्ञान-पुरस्कारः” नामकसन्मानः प्रदत्तः, यत्र तस्यै 50 सहस्ररूप्यकाणि प्रोत्साहनरूपेण दत्तानि।

जनसंपर्क-अधिकारी आर.आर. पटेल नामधेयः मङ्गलवासरे उक्तवान् यत्, मध्यप्रदेश-शासनस्य जनजातीयकार्यविभागेन एषः पुरस्कारः 10 जनजातीयवर्गेषु तासां बालिकानां प्रदीयते, याः मध्यप्रदेश-माध्यमिक-शिक्षा-मण्डलस्य 12 कक्षायाः परीक्षायां विज्ञानसंकायविषयेषु (भौतिकशास्त्र, रसायनशास्त्र, जीवविज्ञान, गणितं च) नवति प्रतिशतात् अधिकान् अंकान् प्राप्तवत्यः स्युः, तथा प्रदेशे सर्वोच्चस्थानं प्राप्तवत्यः। राज्यस्तरीय-चयनसमित्या मूलाङ्क-सूच्याः जातिप्रमाणपत्रस्य च सूक्ष्मसत्यापनं कृत्वा वैष्णवीं प्रथमस्थानार्थं पुरस्काराय चयनिता।

वैष्णव्याः लगनया, श्रमेण, आत्मविश्वासेन च प्राप्तं यशः।स उक्तवान् यत् शासकीय-उच्चतर-माध्यमिक-विद्यालयस्य सिवनी-पांढुर्णा (छिन्दवाड़ा) छात्रा कु. वैष्णवी सरियाम नाम्नी, यस्याः पिता विनोद-सरियामः कृषकः अस्ति, माता च गृहिणी स्यात् सुईकर्मेण जीवनं यापयन्ति। सीमितसाधनैः कठिनपरिस्थितिषु चापि वैष्णवी लगनं श्रमं आत्मविश्वासं च आश्रित्य एतद् गौरवं प्राप्तवती।

वैष्णव्याः 300 मध्ये 284 अंकाः प्राप्ताः सन्ति, येन सा विज्ञानसंकायविषयेषु प्रदेशे प्रथमस्थानं प्राप्तवती। वर्तमाने सा स्वगृहे स्थित्वा जे.ई.ई. मेन्स् परीक्षायाः सज्जतां करोति। अस्याः उपलब्धेः अवसरं प्रति कलेक्टरः हरेंद्रनारायणः, सहायक-आयुक्तश्च जनजातीयकार्यविभागस्य सतेन्द्रसिंहमरकाम् इत्यौ ताम् अभिनन्द्य तस्याः उज्ज्वलभविष्याय शुभाशंसाय कामनां कृतवन्तौ।

हिन्दुस्थान समाचार / अंशु गुप्ता