Enter your Email Address to subscribe to our newsletters

दरभंगा, 04 नवंबरमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री भाजपायाः प्रख्यातः नेता योगी आदित्यनाथः मङ्गलवासरे दरभङ्गानगरे राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) प्रत्याशिनां समर्थनार्थं विराटं रोड्-शो जनसभां च कृत्वा राजनैतिकवातावरणं ऊष्णं कृतवान्। सर्वं नगरं भगववर्णेन सम्पूर्णं जातम्, यत्र जनसागरः उमिलितः आसीत्। लोहियाचौकात् बाकरगञ्जपर्यन्तं मार्गेषु “जय श्रीराम” “भारत माता की जय” इत्यादिनादैः दरभङ्गाभूमिः गुञ्जमानाभूत्।
लोहियाचौकं प्रति आगते योगिकाफिले जनसमूहेन तस्य हार्दिकं स्वागतं कृतम्। कार्यकर्तृभिः पुष्पमालाभिः अभिनन्दनं कृतम्, सहस्रशः समर्थकाः ध्वजान् बैनरांश्च उत्थाप्य “योगी योगी” इति घोषं कुर्वन्तः तिष्ठन्ति स्म। मार्गेषु सर्वत्र कठोररक्षाव्यवस्था कृता आसीत् यत् भीडनियन्त्रणं यातायातस्य च सुव्यवस्था स्यात्।
स्वभाषणे योगी आदित्यनाथः केन्द्रसरकारस्य बिहारराज्यस्य च राजगशासनस्य सिद्धीनि विवृण्वन् उक्तवान्— “प्रधानमन्त्रिणः नरेन्द्रमोदिजी नेतृत्वे देशः विकासे सुरक्षा चोभयत्र अग्रे गच्छति। अद्य देशः आतंकवादस्य तुष्टिकरणस्य भ्रष्टाचारस्य च युगात् निर्गतः। मोदीजी देशं सुरक्षितं समृद्धं आत्मनिर्भरं च कृतवन्तः।”
सः बिहारविकासकार्याणि निर्दिश्य मुख्यमन्त्री नितीशकुमारस्य नेतृत्वं प्रशंस्य उक्तवान् यत् “राजगसरकारा येन गरीबजनहिताय योजनाः प्रवृत्ताः, तासां लाभः प्रत्येकं गृहं यावत् प्राप्तः।”
योगी आदित्यनाथः स्वस्य तीव्रभाषणशैलीनां प्रादुर्भावेन विपक्षीयगठबन्धनं प्रति प्रहारं कृतवान्। सः अवदत् यत् “केचन दलाः केवलं परिवारवादं जातिवादं च पोषयन्ति।” अप्रत्यक्षरूपेण कांग्रेसराजददले परिहासं कृत्वा उक्तवान्— “यैः बिहारं लालटेनयुगे स्थाप्यते, ते अद्य विकासकथां कुर्वन्ति। पूर्वे अपराधः भ्रष्टाचारश्च प्रमुखः आसीत्, अद्य सुशासनयुगः अस्ति।
प्रातःकाले आरभ्य दरभङ्गायां भाजपाकार्यकर्तृषु महान् उत्साहः दृष्टः। मार्गेषु युवानः मोटरसायकलयात्रां कृतवन्तः। कतिपये स्थलेषु नारीभिः पुष्पवर्षणं कृतम्। मंचे दरभङ्गासांसद् डॉ गोपालजी ठाकुर, विधायकः संजय सरावगी, भाजपाजिलाध्यक्षः चन्द्रकान्तझा च उपस्थिताः आसन्। प्रशासनस्य पूर्वतया व्यापकसुरक्षायोजना कृता आसीत्। दरभङ्गापुलिसेन सम्पूर्णमार्गे यातायातः परिवर्तितः, रोड्-शोसमये पुलिसबलम् आरएएफ् स्थानीयप्रशासनं च तिष्ठत्। काचिदपि अप्रियघटना न जाताः।
दरभङ्गायां योगिनः आदित्यनाथस्य एतत् भ्रमणं राजगपक्षाय ऊर्जा-प्रेरणारूपेण गण्यते। केवटी-जाले-हायाघाट-दरभङ्गानगरीयक्षेत्रेषु एषः रोड्-शो निर्णायकप्रभावं दातुम् अर्हति। विश्लेषकाः वदन्ति— “योगेः आक्रामकभाषणं संगठनात्मकप्रदर्शनं च राजगमतदातॄन् सुदृढान् करिष्यति।
महागठबन्धनस्य (राजद-कांग्रेस) स्थानिकनेता उक्तवन्तः— “योगेः भाषणं केवलं चुनावीनाट्यम्। दरभङ्गाजना जानाति— बिहारस्य समस्याः न ध्वजेन न घोषेण, अपि तु नीत्या नीयतेन च समाधानं प्राप्स्यन्ति।”
तथापि विपक्षवचनेषु अपि योगेः रोड्-शो राजगसमर्थकानां मनोबलवर्धकं आयोजनं सिद्धम्।
अन्ते योगी आदित्यनाथः जनतां प्रति आह्वानं कृतवान्— “एषः चुनावः बिहारस्य अस्मिता-विकासयोः निर्वाचनम्अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनो नेतृत्वे राजगसर्वकारं पुनः एकवारं बहुमतानां विजयं प्राप्तुं प्रयतध्वम्।”
सभा समाप्त्यन्ते योगी आदित्यनाथः समस्तीपुरं लखिसरायं च गत्वा जनसभाः करिष्यति स्म।
---------------
हिन्दुस्थान समाचार