‘मम मतदानकेन्द्रम्, सर्वाधिकं दृढम्’ इति बिहारराज्यस्य नारीभिः सह प्रधानमन्त्री मोदी प्रत्यक्षसंवादः भविष्यति
पटना, नवम्बरमासस्य चतुर्थदिनाङ्के (हि.स.)। बिहारस्य निर्वाचनपरिस्थितौ अद्य प्रधानमन्त्रि: नरेन्द्रमोदी स्वयमेव नारीभ्यः सह संवादं करिष्यन्ति। ‘मम मतदानगृहः सर्वाधिकं दृढम्–महिला–संवादः’ इत्यस्मिन् अभियानान्तर्गते प्रधानमन्त्रि: मोदी अद्य अपराह्णे त
प्रधानमंत्री मोदी की फाइल फोटो


पटना, नवम्बरमासस्य चतुर्थदिनाङ्के (हि.स.)। बिहारस्य निर्वाचनपरिस्थितौ अद्य प्रधानमन्त्रि: नरेन्द्रमोदी स्वयमेव नारीभ्यः सह संवादं करिष्यन्ति। ‘मम मतदानगृहः सर्वाधिकं दृढम्–महिला–संवादः’ इत्यस्मिन् अभियानान्तर्गते प्रधानमन्त्रि: मोदी अद्य अपराह्णे त्रयः त्रिंशदधिकत्रितीयवारं (३:३०) समये नमो–ऐप् इत्यस्य माध्यमेन बिहारराज्यस्य मातॄणां भगिनीभ्यश्च सह सम्बद्धाः भविष्यन्ति। अयं संवादः भारतीयजनतापक्षस्य राष्ट्रव्यापि मतदानगृह–सशक्तीकरण–अभियानस्य महत्वपूर्णः सोपानः इति मन्यते।

प्रधानमन्त्री संवादस्य माध्यमेन केवलं सङ्गठनस्य भूमौ दृढतां न प्रकाशयिष्यन्ति, अपितु राजग–सरकारायाः नारी–सशक्तीकरण–योजनानाम् — उज्ज्वला, जनधन, मातृत्व–योजना, आयुष्मान्–भारत्, प्रधानमन्त्रिणः आवास–योजना च — एतेषां सफलतां अपि सांप्रेषयिष्यन्ति।

प्रदेश–भारतीय–जनता–पक्षेण एषः संवादः ऐतिहासिकः क्षणः इति निर्दिष्टः। उक्तं च यत् बिहारस्य नारी–शक्ति: केवलं गृह–परिसरस्य नासीत्, अपि तु विकासस्य निर्णयस्य च केन्द्रभूता अभवत्। प्रधानमन्त्रिणः अयं संवादः प्रत्येकस्य मतदानगृहस्य महिला–कार्यकर्तृषु नूतनां ऊर्जां प्रवर्तयिष्यति।

महिला–संवादं प्रति नमो–ऐप् मध्ये narendramodi.in/mbsmbh इति सञ्चार–सम्बन्धः प्रकाशितः, यस्य माध्यमेन राज्यस्य सर्वासां नारीणां सम्बन्धः सम्भविष्यति। प्रदेश–भाजपा–नेतृत्वेन सर्वासु महिला–कार्यकर्तृषु आह्वानं कृतम् यत्, ताः सर्वाः मिलित्वा एतत् कार्यक्रमं पश्येयुः, स्वस्व–मतदानगृहं दृढं च कुर्वन्तु।

हिन्दुस्थान समाचार / अंशु गुप्ता