भारत–रोमानिया–देशयोः मध्ये व्यापारनिवेशयोः वृद्ध्यर्थं सहमति:
अस्मिन् वर्षे भारत–यूरोपीय-संघ (ईयू) मुक्त–व्यापार–संध्याः अन्तिमीकरणं लक्ष्यीकृतम्। बुखारेस्टदेशम्, ४ नवम्बरमासः (हि.स.)। भारतस्य केन्द्रीय–वाणिज्य–उद्योग–राज्यमन्त्री जितिन्–प्रसादः, रोमानियायाः विदेशमन्त्री ओआना–सिल्विया–त्सोइउ इत्येतयोः मध्ये
जितिन प्रसाद ( फाइल फ़ोटो)


अस्मिन् वर्षे भारत–यूरोपीय-संघ (ईयू) मुक्त–व्यापार–संध्याः अन्तिमीकरणं लक्ष्यीकृतम्।

बुखारेस्टदेशम्, ४ नवम्बरमासः (हि.स.)। भारतस्य केन्द्रीय–वाणिज्य–उद्योग–राज्यमन्त्री जितिन्–प्रसादः, रोमानियायाः विदेशमन्त्री ओआना–सिल्विया–त्सोइउ इत्येतयोः मध्ये मंगलवारे बुखारेस्ट्–नगरस्थायां द्विपक्षीय–सभायां व्यापार–निवेश–आपूर्ति–श्रृङ्खला–सहयोगस्य सुदृढीकरणे सहमति: अभवत्।

एतस्मिन् सम्मेलने अस्मिन् वर्षे भारत–यूरोपीय–सङ्घस्य मुक्त–व्यापार–संध्याः (एफ्.टी.ए.) अन्तिमीकरणं अपि निर्णीतम्।वाणिज्य–उद्योगमन्त्रालयस्य निवेदने उक्तम् यत्, चर्चायां ऊर्जा–अभियान्त्रिकी–औषध–सिरेमिक्–इत्यादिषु क्षेत्रेषु सहयोगवृद्धिः परामृता। तथा निवेशकानां कृते अनुकूलपरिवेशनिर्माणे, विपणप्रवेशस्य सुलभतायै च उपायाः अनुमोदिताः। सम्मेलनकाले उभयदेशयोः मध्ये आर्थिक–सम्बन्धानां समीक्षापि कृता।

वित्त–वर्षे २०२४–२५ भारतस्य रोमानियायै निर्यातः १.०३ अब्ज–अमेरिकी–डॉलरं अतिक्रान्तः, यदा २०२३–२४ तमे वर्षे द्विपक्षीय–व्यापारः समग्रतः २.९८ अब्ज–डॉलरं प्राप्तः। सभायां आपूर्तिश्रृङ्खलायाः विविधीकरणे, मानकपरीक्षणप्रक्रियाणां सरलीकरणे, उत्पादन–भागीदारी–वृद्धौ च विशेषः बलः प्रदत्तः। उभयपक्षाभ्यां उच्च–स्तरीय–सम्पर्कानां निरन्तरता, व्यापार–प्रक्रियासु सुगमता,निवेशक–प्रवेश–वृद्ध्यर्थं नियमित–संवादस्य रूपरेखा अपि विनिर्मिता।

हिन्दुस्थान समाचार / अंशु गुप्ता