Enter your Email Address to subscribe to our newsletters

सहस्त्रधारा, चूनरी-महोत्सवः, दीपोत्सवः, नौकाविहारः, दुग्धाभिषेकः च आयोजनैः सह सम्पाद्यन्ते।
कोरबानगरम् , 05 नवम्बरमासः(हि. स.)।देवदीपावलि-पर्वणि अद्य मङ्गलवासरे माता सर्वमङ्गला-तटे भक्त्याऽभक्त्याऽऽविष्टं दृश्यं भविष्यति। नमामि हसदेव सेवा समिति इत्यस्य आयोजननेन पञ्चकुण्डीयः श्रीलक्ष्मीनारायण-महायज्ञः समापनं गमिष्यति च, तथा च हसदेव-महाआरती भव्यरूपेण भविष्यति।
गतचतुर्दिवसषु तटः श्रद्धया अध्यात्मेन च संपूरितः आसीत्। प्रति दिनं प्रातः नववादने आरभ्य द्वादशवादनं यावत् यजमानैः वैदिकविधिना वेदीपूजनं हवनं च क्रियते। श्रद्धालवः हवनकुण्डेषु आहुतिं दत्वा वेदीं प्रदक्षिणां कृत्वा पुण्यलाभं लभन्ते।
समित्या देवदीपावलि-पर्वणि भव्याय आयोजनाय सर्वाः व्यवस्थाः प्रचलन्ति। अद्य प्रातः नववादने हवनस्य पूर्णाहुतिः सह सहस्त्रधारा-आयोजनं भविष्यति। ततः सायं ५.३० वादनात् दीपोत्सवः आरभ्यते, येन सहस्रशः दीपैः तटः आलोकितः भविष्यति।
सायं ६ वादनात् १०८ मीटर-चूनरी-महोत्सवः आरभ्यते, यत्र भक्ताः माता हसदेवायै १०८ मीटर-उत्तरासङ्गं समर्पयिष्यन्ति। ततः नौकाविहारः अपि भविष्यति, यत्र भगवान् श्रीलक्ष्मीनारायणस्य जीवन्तदर्शनं प्रदर्श्यते। बालकाः राम-लक्ष्मण-वेशभूषिताः नौकायाम् उपविश्य नदीमार्गेण तटं गमिष्यन्ति।
ततः भगवान् श्रीलक्ष्मीनारायणस्य १०८ लीटर-दुग्धेन दुग्धाभिषेकः क्रियते। समग्रे तटे १०८ ब्राह्मणैः ब्रह्मनादः शङ्खनादः च भविष्यति। अनन्तरं ११ वैदिकपुरोहितैः समानवेशभूषितैः महाआरती भव्यतया क्रियते। तटे च आकर्षकरङ्गोली सज्यते।
भव्यं विस्फोट-प्रदर्शनं, वद्ययन्त्र-ध्वनिः, दीपप्रकाशः च संध्याकाले सर्वमङ्गला-तटं भक्त्या श्रद्धया च पूरयिष्यति।
पाटेश्वर-धाम-स्थितेन सन्तेन रामबालकदास-महात्यागिना (कौशल्याधामात्) सर्वे धार्मिकाः अनुष्ठानाः पूजाः च सान्निध्ये सम्पन्नाः भविष्यन्ति।
मुख्ययजमानरूपेण जुड़ावनसिंह ठाकुरः (विद्याभारती-मध्यक्षेत्रोपाध्यक्षः) तथा विशिष्टयजमानरूपेण गोपालमोदी (भा.ज.पा. जनपदाध्यक्षः), सञ्जूदेवी राजपूत (महापौरः), फूलसिंह राठिया (विधायकः), बसन्त अग्रवालः, शुभं कुमार नागः, ज्योति पाण्डेया, डॉ. अन्नपूर्णा बोर्डे, योगेश जैनः, सन्तोषदास महन्तः, नमन पाण्डेयः च सहभागी भविष्यन्ति।
भक्तजनाः माता हसदेवायै सुखसमृद्धिं मंगलजीवनं च प्रार्थयन्तः दीपोत्सवे भागं गृह्णन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता