Enter your Email Address to subscribe to our newsletters


श्रद्धया सह गङ्गाघाटेषु श्रद्धालुभिः दीपदानं दानपुण्यं च कृतम्।
वाराणसी, 5 नवंबरमासः (हि.स.)। कार्तिकपूर्णिमायां देवदीपावलिपर्वणि च बुधवासरे उत्तरप्रदेशराज्यस्य धार्मिकनगरी काशी (वाराणसी) इति स्थले ‘हरहरगंगे’ इत्यस्य घोषैः सह लक्षशः श्रद्धालवः पवित्रायां गङ्गायां श्रद्धाभक्तियुक्ताः स्नानं कृत्वा गङ्गातटे दीपदानं दानपुण्यं च अकुर्वन्। गङ्गास्नानाय श्रद्धालवः प्रभाते त्रीणि वादनानि आरभ्य एव गङ्गातटं प्रति आगतवन्तः। स्नानध्यानक्रिया प्रभातकालात् मध्याह्नपर्यन्तं प्रवृत्ता आसीत्।
नगरस्य प्राचीनदशाश्वमेधघाटे, शीतलाघाटे, अहिल्याबाईघाटे, पंचगङ्गाघाटे, अस्सीघाटे, केदारघाटे, खिड़कियाघाटे, भैंसासुरघाटे च स्नानाय श्रद्धालूनां भीरभूता आसीत्। श्रद्धालूनां आगमेण घाटेषु मेलनिवृत्तिरिव दृश्यते स्म। जनसुरक्षायै जिलाप्रशासनस्य पक्षतः आरक्षकबलस्य नियुक्तिः कृता आसीत्।
सनातनधर्मे कार्तिकपूर्णिमातिथिः त्रिपुरारीपूर्णिमेति अपि प्रसिद्धा अस्ति। अस्मिन् दिने भगवान् शिवः त्रिपुरासुरनामकं महाभयानकं दैत्यं जग्राह। एतेन कारणेन श्रद्धालवः तादृश्या आस्थया गङ्गास्नानं कुर्वन्ति स्म। जनानां विश्वासः अस्ति यत् कार्तिकपूर्णिमायां गङ्गायां अथवा तुलस्याः समीपे दीपप्रज्वलनात् महालक्ष्मीदेवी प्रसन्ना भवति। अन्यत् आख्यानम् अस्ति यत् महाभारतयुद्धस्य समापनानन्तरं पाण्डवाः स्वबान्धवानां अकालमृत्युनिमित्तं दुःखिता आसन्। तेषां आत्मानां शान्त्यर्थं भगवान् श्रीकृष्णेन पाण्डवेभ्यः पितृतर्पणविधिः उक्तः। स विधिः कार्तिकशुक्लाष्टमीतः आरभ्य कार्तिकपूर्णिमापर्यन्तं प्रवृत्तः। तस्मिन् दिने पाण्डवाः पितृणाम् आत्मतृप्त्यर्थं गढमुक्तेश्वरे तर्पणं दीपदानं च अकुर्वन्। अन्यस्मिन् पौराणिकाख्याने अपि उक्तं यत् कार्तिकशुक्लैकादश्यां देवी तुलसी भगवानः शालिग्रामस्वरूपेण विवाहं कृतवती, पूर्णिमातिथौ तु देवी तुलसी बैकुण्ठं प्रति गतवती। अतः कार्तिकपूर्णिमादिने तुलसीपूजनस्य विशेषमहत्त्वं विद्यते। श्रुतिप्रमाणे अपि उक्तं यत् कार्तिकपूर्णिमायां एव देवी तुलसी पृथ्वीमवतीर्णा। अस्मिन् दिने नारायणाय तुलसीसमर्पणात् अन्येषां दिनानामपेक्षया अधिकं पुण्यं लभ्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता