Enter your Email Address to subscribe to our newsletters


बलियाम्, 05 नवम्बरमासः (हि.स.)। कार्तिकपूर्णिमायां बुधवासरे प्रातः 10 वादनपर्यन्तं बलियायां पञ्चलक्षाधिकाः श्रद्धालवः आस्थया सह अवगाहनं कृतवन्तः।मङ्गलवासरस्य अर्धरात्रौ गङ्गातटे भजनकीर्तनं महा-आरतीं च कृत्वा स्नानम् आरब्धम्। स्नानानन्तरं श्रद्धालवः दानपुण्यानि कृत्वा भृगुमन्दिरे बालेश्वरमन्दिरे च दीपान् प्रज्वालयन्तः आसन्।
मान्यते — अत्रैव भृगुमुनिः मोक्षं प्राप। स्थानीयाः श्रद्धालवः मन्यन्ते यत् कार्तिकपूर्णिमायां गङ्गास्नानं भृगुमुनेः दर्शनं च कृत्वा सप्तजन्मनां पापानि नश्यन्ति।
अस्मिन् पावने अवसरे बलियानगरस्य महावीरघाटस्य समीपे शिवरामपुरगङ्गाघाटः मुख्यस्नानस्थलरूपेण व्यवस्थितः। यत्र मङ्गलवासररात्रौ प्रभृति एव जनाः आस्थया अवगाहनं कर्तुं प्रारब्धवन्तः। गङ्गाघाटमार्गे अष्टकिलोमीटरपर्यन्तं मुख्यमार्गः बुधवासरे प्रातः 10 वादनपर्यन्तं श्रद्धालुभिः परिपूर्णः आसीत्। सम्पूर्णः मार्गः नो व्हीकल् ज़ोन इति घोषितः आसीत्। जनपदाधिकारी मङ्गलाप्रसादसिंहः उक्तवान् यत् प्रातः 10 वादनपर्यन्तं पञ्चलक्षजनाः आस्थया डुबकीं निषेदुः, अयं क्रमः अद्यापि प्रवर्तते, प्रशासनं सज्जं वर्तते इति।
श्रद्धालूनां सुरक्षार्थं एस्॰डी॰आर्॰एफ्॰ दलः, 50 नौकाः, प्रत्येकनौकायां द्वौ स्वेच्छासेवकौ च स्तः। सः उक्तवान् यत् बहुषु परिधिषु आरक्षक-बलं पर्यटनं निरीक्षणं च करोति। नगरात् घाटपर्यन्तं सुरक्षार्थं 1200 आरक्षककर्मिणः नियुक्ताः। सम्पूर्णं मेलाक्षेत्रं छावनीरूपेण परिवर्तितम्। जनपद-आरक्षक-प्रशासनं श्रद्धालूनां कृते सुशक्तव्यवस्थां कृतम्। श्रद्धालूनां सुगमयात्रार्थं स्थूलवाहनानि प्रतिबन्धितानि, किन्तु दिव्याङ्गजनानां वाहनैः गङ्गाघाटपर्यन्तं आगमनाय अनुमतिः दीयते।
जनपदाधिकारिणः उक्तं यत् महिलाश्रद्धालूनां सुरक्षायै महिला-आरक्षिकाः तथा एण्टी-रोमियो-स्कॉट् इति दलः नियुक्तः। वस्त्रपरिवर्तनाय महिलानां कृते विशेषपरिवर्तनगृहाणि व्यवस्थितानि। वैद्यकीय-दलः, आंबुलेंस्, पेयजलम्, प्रतिबन्धक-रेखाः (बैरिकेटिंग्), शौचालयस्य च सम्यक् प्रबंधम् अस्ति। मया सह एस्॰पी॰, सी॰डी॰ओ॰ च अन्ये सर्वे अधिकारिणः अपि घाटे भ्रमणशीलाः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता