Enter your Email Address to subscribe to our newsletters

बेतिया, 5 नवंबरमासः (हि.स.)।भारतीयजनतापक्षस्य (भाजपा) राष्ट्रियाध्यक्षः जेपी नड्डा इत्याख्यः बुधवासरे पश्चिमचम्पारणजिलस्य नरकटियागंजनामके स्थले राजगस्य प्रत्याशीपक्षे आयोजितां चुनावसभां सम्बोध्य एवमवदत् यत् अद्यतः विंशतिवर्षपूर्वं बिहारराज्यस्य छविः वनराजस्य च गुंडाराजस्य च रूपेण ख्यातिः आसीत्। गतविंशतिवर्षेषु नीतिशकुमारस्य नेतृत्वे राजगगठनेन बिहारराज्यस्य छविं सुशासनरूपेण परिवर्त्य गुंडाराजस्य अन्तः कृतः इति।
जेपी नड्डा इत्यनेन महागठबन्धनं तथा राजदकांग्रेसपक्षीयनेतॄन् प्रति तीव्रं प्रहारं कृत्वा उक्तं यत् बिहारराज्ये वनराजगुंडाराजयोः एव प्रतिमा आसीत्, या महागठबन्धनस्य शासनकालस्य विशेषलक्षणं जातम्। नड्डेन एनडीए सरकारं स्थापयितुं दृढप्रतिज्ञा व्यक्ता तथा जनान् प्रति नीतिशकुमारं राघवेन्द्रप्रतापं च मतं दातुं निवेदितम्।
जेपी नड्डेन बिहारं विकासमार्गे नेतुमपि प्रतिज्ञा कृता। सः अवदत् यत् मोदीनीतिशयोः नेतृत्वे बिहारराज्यं शतप्रतिशतविकासं प्राप्स्यति इति आशां व्यक्तवान्, विपक्षपक्षे च कठोरं आलोचनां कृतवान्। एषा चुनावसभा बिहारविधानसभाचुनावः २०२५ इत्यस्य पूर्वतयारीसन्दर्भे अद्य आयोजिता आसीत्।नरकटियागंजं पूर्वपश्चिमचम्पारणजिलौ च अस्याः चुनावजनसभायाः प्रमुखभागः स्तः। जेपी नड्डेन महागठबन्धनं भ्रष्ट्राचारस्य च बिहारविकासे असफलतायाः च उत्तरदायित्वेन निर्दिष्टम्।
हिन्दुस्थान समाचार