इतिहासपृष्ठेषु 5 नवम्बरमासः — १९६२ तमे वर्षे निर्मितं राष्ट्रीयरक्षापरिषद्, सुरक्षानीतये नूतनदिशा प्राप्ता
भारतस्य इतिहासे 5 नवम्बरदिनाङ्कः (१९६२) राष्ट्रीयसुरक्षाव्यवस्थायाः दृष्ट्या ऐतिहासिकमहत्त्वं वहति। अस्मिन् दिने एव भारतसर्वकारेण राष्ट्रीयरक्षापरिषद् नाम संस्था स्थापिता आसीत्। अस्य परिषद: उद्देश्यः आसीत् — प्रधानमन्त्रिणं प्रति राष्ट्रीयसुरक्षासम
76597d97e36fb7adda5d26b609a23452_1643124884.jpg


भारतस्य इतिहासे 5 नवम्बरदिनाङ्कः (१९६२) राष्ट्रीयसुरक्षाव्यवस्थायाः दृष्ट्या ऐतिहासिकमहत्त्वं वहति। अस्मिन् दिने एव भारतसर्वकारेण राष्ट्रीयरक्षापरिषद् नाम संस्था स्थापिता आसीत्। अस्य परिषद: उद्देश्यः आसीत् — प्रधानमन्त्रिणं प्रति राष्ट्रीयसुरक्षासम्बद्धेषु सामरिकविषयेषु च परामर्शदानेन सहायताम् उपनयितुम्।

भारतचीनयुद्धोत्तरकाले देशे एवमवबोधः जातः यत्, रक्षानीतिः विदेशनीतिश्च उभेऽपि समन्वयेन एव सशक्ते भवतः इति। तस्मात् एव अस्यां पृष्ठभूमौ एतद् परिषद् देशस्य सुरक्षासंरचनायाः आद्य-औपचारिकसंस्था अभवत्। अस्य अध्यक्षः प्रधानमन्त्रिरेव भवति, राष्ट्रीयसुरक्षासलाहकारः च अस्य सचिवरूपेण कार्यं करोति।

परिषद: कार्यक्षेत्रं केवलं पारम्परिकरक्षणं न, अपितु आतङ्कवादः, उग्रवादनिरोधः, अन्तरिक्षम्, उच्चप्रौद्योगिकी, पर्यावरणीयसुरक्षा च एते विषयाः अपि तत्र समाविष्टाः सन्ति। अस्य परिषद: भारतस्य दीर्घकालीनसामरिकनीतिनिर्माणे महत्त्वपूर्णं योगदानम् आसीत्।

अनन्तरं सन् १९९८ तमे वर्षे अस्य रचनायाः विस्ताररूपेण राष्ट्रीयसुरक्षापरिषद् (National Security Council) इति नूतना संस्था अपि निर्मिता। तत्र ब्रजेशमिश्रः देशस्य प्रथमः राष्ट्रीयसुरक्षासलाहकारः अभवत्।

एवं 5 नवम्बरमासः १९६२ तमः दिवसः भारतस्य सुरक्षानीतिविकासे एकः मीलस्तम्भः सिद्धः।

महत्वपूर्णघटनाचक्राः।

१७६३ – ब्रिटिशसेनया मीरकासिंं विजित्य पाटलिपुत्रनगरं (पटना) अधिकारितम्।

१८१३ – मेक्सिकोदेशः स्पेनदेशात् स्वतन्त्रतां प्राप्तवान्।

१८४४ – स्पेनदेशेन डोमिनिकनगणराज्यं स्वतन्त्रं कृतम्।

१८६० – अब्राहमलिङ्कन् अमेरिकादेशस्य षोडशः राष्ट्रपतिः अभवत्।

१९०३ – अमेरिकादेशेन पनामाराष्ट्रस्य स्वतन्त्रता अनुमोदिता।

१९१३ – दक्षिण-आफ्रिकायां भारतीयखननकर्मकराणां आंदोलनसभायाः नेतृत्त्वं कुर्वन् महात्मा गान्धी बन्धितः अभवत्।

१९४३ – द्वितीयमहायुद्धकाले जापानदेशेन

नेताजीसुभाषचन्द्रबोसाय अण्डमाननिकोबारद्वीपसमूहः प्रदत्तः।

१९४९ – यूनानदेशे गृहयुद्धः समाप्तः।

१९६२ – राष्ट्रीयरक्षापरिषद् स्थापितम्।

१९९० – नवाजशरीफः पाकिस्तानस्य प्रधानमन्त्री अभवत्।

१९९४ – अफ्गानस्थानस्य बुरहानुद्दीनरब्बानीसमूहः संयुक्तराष्ट्रसंघस्य अफ्गानशान्तियोजनां स्वीकृतवान्।

१९९८ – सियाचिनक्षेत्रे भारतस्य युद्धविरामप्रस्तावः पाकिस्तानद्वारा अस्वीकृतः।

२००० – ज्योतिबसुः पश्चिमबङ्गराज्यस्य मुख्यमन्त्रिपदं त्रिविंशतिवर्षपर्यन्तं धारयित्वा त्यक्तवान्।

२००४ – रूसदेशेन क्योटो इत्यस्य पुष्टि: कृता।

२००८ – भारतीयराज्यवित्तकोश: प्रधानव्याजदरं जमादारं च न्यूनीकृत्य घोषणां कृतवान्।

२०१३ – सिरियादेशस्य दमस्क्स्–नगरमध्ये आत्मघातिविस्फोटे अष्टजनाः मृताः, पञ्चाशत् घातिताः।

२०१३ – इराकस्य राजधानी–बगदादे आत्मघातिघटना, पञ्चदशजनाः मृताः।

२०१३ – महान् क्रीडकः सचिन्तेन्दुलकरः वैज्ञानिकश्च प्रो. सी. एन. आर. रावः एतयोः भारतरत्ननामकं राष्ट्रस्य श्रेष्ठं नागरिकसम्मानं दातुं निर्णयः कृतः।

जन्मानि।

१९३७ – यशवन्तसिन्हा – पूर्वसामाजिकसेवकः, राजनीतिज्ञश्च।

१९३९ – विजयकुमारकर्णिकः – भारतीयवायुसैन्यस्य वैमानिकः।

१९५६ – जितेन्द्रसिंहः (भा.ज.पा.) – भारतीयजनतापक्षस्य राजनीतिज्ञः।

१९८६ – भावनापटेल: – भारतस्य पराटेबलटेनिस्–क्रीडिका।

निधनानि।

१९५१ – एच्. जे. कनिया – स्वतंत्रभारते प्रथमः मुख्यन्यायाधीशः।

१९८५ – संजीवकुमारः – हिन्दीचलच्चित्र–अभिनेता।

२०१० – सिद्धार्थशङ्कररायः – पश्चिमबङ्गराज्यस्य पूर्वमुख्यमन्त्री, वरिष्ठः कांग्रेसनेता च।

महत्वपूर्णदिवसः।

अन्तर्राष्ट्रीय–रक्त–क्रॉस्–सप्ताहः ।

हिन्दुस्थान समाचार / अंशु गुप्ता