Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 5 नवंबरमासः (हि.स.)।डॉ. मंगलं स्वामीनाथन फाउंडेशननामकसंस्थानम् अद्य बुधवासरे “अष्टमं राष्ट्रीयोत्कृष्टतापुरस्कारं २०२५” इत्यस्य विजेतॄन् अभ्यघोषयत्।
एषः पुरस्कारः राष्ट्रस्य विविधानि क्षेत्राणि यत्र ये व्यक्तयः उल्लेखनीयं योगदानं दत्तवन्तः, तान् प्रति प्रतिवर्षं प्रदीयते।
प्रत्येकस्य पुरस्कारस्य सह एकलक्षरूप्यकाणां धनराशिः, स्मृतिचिह्नं च प्रशस्तिपत्रं च प्रदीयते।
अस्मिन्सम्वत्सरे पत्रकारितायां उत्कृष्टतायाः सम्मानं दि इंडियन एक्स्प्रेस् इत्यस्य उपसंपादिका लिज् मैथ्यू इत्यस्यै दत्तम्।
तां राजनीतिकवार्ताप्रतिवेदनस्य निष्पक्षदृष्टेः सशक्तसंवादशैलीस्य च कृते चयनं कृतम्।
विज्ञानवार्ताप्रतिवेदनस्य उत्कृष्टतापुरस्कारः पी.टी.आई. संस्थायाः प्रमुखवार्ताहरायाः उज्मी अथर् इत्यस्यै प्रदत्तः, या पर्यावरणविषये, जलवायुपरिवर्तनविषये विज्ञानप्रौद्योगिक्यां च प्रभावशालिनीवार्ताः लेखितवती।
कला-संस्कृतिक्षेत्रे लेखिकायै चलचित्रनिर्देशिकायै च सागरी छाब्रा इत्यस्यै स्वातन्त्र्यसंग्रामस्य अप्रकाशितांशेषु नायकानां च विषये अनुसंधानात्मककार्याय सम्मानः प्रदास्यते।
विज्ञानवार्ताप्रतिवेदनविभागे विशेषपुरस्कारः केरलराज्ये मातृभूमिन्यूज् इत्यस्य उपसंपादकाय बीजू पंकज् इत्यस्मै दास्यते, यस्य पर्यावरणसंरक्षणे वनहान्यां च विषयेषु प्रभावशालीदस्तावेजरचनाः कृताः।
चिकित्साक्षेत्रे अनियमितताः प्रकाश्य केरल कौमुदी इत्यस्य प्रमुखवार्तासंपादकाय वी.एस्. राजेश् इत्यस्मै पुरस्कारः दास्यते।
तस्य अनुसंधानरिपोर्टेन चिकित्सालयानां स्टेण्टापूर्तिकर्तॄणां च गठबन्धनं प्रकाशं गतम्, ततः परं केन्द्रसरकारा स्टेण्टमूल्यानां न्यूनीकरणं कृतवती।
सामाजिकसेवायाः “श्री दत्तोपन्त ठेंगडी सेवा सम्मानः” इत्यस्मिन् आर्षविद्यासमाजम् संस्थापकाय आचार्याय के.आर. मनोज् तथा दिव्यप्रेमसेवामिशनस्य अध्यक्षाय आशीष गौतमाय च सम्मानः प्रदास्यते।
प्रवासीभारतीयोत्कृष्टतासम्मानः बहरेनदेशे सउदीअरबदेशे च अमाद् ग्रूप् इत्यस्य अध्यक्षाय पम्बावासन् नायर् इत्यस्मै तस्य परोपकारीकार्याणां वञ्चितजनसहाय्यस्य च कृते दास्यते।
संस्थानस्य अध्यक्षः प्रबन्धन्यास्यः च आर्. बालाशङ्करः उक्तवान् यत् अस्मिन् वर्षे देशस्य सर्वतः सहस्राधिकाः प्रविष्टयः प्राप्ताः, येभ्यः विशेषज्ञसमितिना विजेतॄणां चयनं कृतम्।
पुरस्कारसमारोहः २०२५ नवेम्बर् मासस्य २९ दिने एन.डी.एम्.सी. सम्मेलनकेन्द्रे, संसदमर्गे, नवदिल्ल्यां च आयोज्यते।
---------------
हिन्दुस्थान समाचार